See also: अंग

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of अ- (a-) +‎ (ga).

Pronunciation edit

Adjective edit

अग (aga) stem

  1. unable to walk

Noun edit

अग (aga) stemm

  1. snake
  2. the sun
  3. water-jar
  4. mountain
  5. tree
  6. the number seven

Declension edit

Masculine a-stem declension of अग (aga)
Singular Dual Plural
Nominative अगः
agaḥ
अगौ / अगा¹
agau / agā¹
अगाः / अगासः¹
agāḥ / agāsaḥ¹
Vocative अग
aga
अगौ / अगा¹
agau / agā¹
अगाः / अगासः¹
agāḥ / agāsaḥ¹
Accusative अगम्
agam
अगौ / अगा¹
agau / agā¹
अगान्
agān
Instrumental अगेन
agena
अगाभ्याम्
agābhyām
अगैः / अगेभिः¹
agaiḥ / agebhiḥ¹
Dative अगाय
agāya
अगाभ्याम्
agābhyām
अगेभ्यः
agebhyaḥ
Ablative अगात्
agāt
अगाभ्याम्
agābhyām
अगेभ्यः
agebhyaḥ
Genitive अगस्य
agasya
अगयोः
agayoḥ
अगानाम्
agānām
Locative अगे
age
अगयोः
agayoḥ
अगेषु
ageṣu
Notes
  • ¹Vedic

References edit