अघ्न्या

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Iranian *agʰnyáH (milch cow, literally not to be killed), from Proto-Indo-European *n̥-gʷʰn̥-yéh₂ (literally not to be killed), from *gʷʰen- (to kill). Cognate with Avestan 𐬀𐬔𐬆𐬥𐬌𐬌𐬁 (agəniiā, milch cow).

Pronunciation edit

  • (Vedic) IPA(key): /ɐɡʱ.n̪jɑ́ː/, [ɐɡʱ.j̃jɑ́ː], /ɐ́ɡʱ.n̪jɑː/, [ɐ́ɡʱ.j̃jɑː]
  • (Classical) IPA(key): /ˈɐɡʱ.n̪jɑː/

Noun edit

अघ्न्या (aghnyā́ or ághnyā) stemf

  1. a cow
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.83.08:
      महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात्।
      घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्व् अघ्न्याभ्यः
      mahā́ntam kóśamúdacā ní ṣiñca syándantām kulyā́ víṣitāḥ purástāt. ghṛténa dyā́vāpṛthivī́ vyúndhi suprapāṇám bhavatv aghnyā́bhyaḥ.
      Lift up the mighty vessel, pour down water, and let the liberated streams rush forward.
      Saturate both the earth and heaven with clarified butter, and for the cows let there be drink abundant.

Declension edit

Feminine ā-stem declension of अघ्न्या (aghnyā́)
Singular Dual Plural
Nominative अघ्न्या
aghnyā́
अघ्न्ये
aghnyé
अघ्न्याः
aghnyā́ḥ
Vocative अघ्न्ये
ághnye
अघ्न्ये
ághnye
अघ्न्याः
ághnyāḥ
Accusative अघ्न्याम्
aghnyā́m
अघ्न्ये
aghnyé
अघ्न्याः
aghnyā́ḥ
Instrumental अघ्न्यया / अघ्न्या¹
aghnyáyā / aghnyā́¹
अघ्न्याभ्याम्
aghnyā́bhyām
अघ्न्याभिः
aghnyā́bhiḥ
Dative अघ्न्यायै
aghnyā́yai
अघ्न्याभ्याम्
aghnyā́bhyām
अघ्न्याभ्यः
aghnyā́bhyaḥ
Ablative अघ्न्यायाः / अघ्न्यायै²
aghnyā́yāḥ / aghnyā́yai²
अघ्न्याभ्याम्
aghnyā́bhyām
अघ्न्याभ्यः
aghnyā́bhyaḥ
Genitive अघ्न्यायाः / अघ्न्यायै²
aghnyā́yāḥ / aghnyā́yai²
अघ्न्ययोः
aghnyáyoḥ
अघ्न्यानाम्
aghnyā́nām
Locative अघ्न्यायाम्
aghnyā́yām
अघ्न्ययोः
aghnyáyoḥ
अघ्न्यासु
aghnyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of अघ्न्या (ághnyā)
Singular Dual Plural
Nominative अघ्न्या
ághnyā
अघ्न्ये
ághnye
अघ्न्याः
ághnyāḥ
Vocative अघ्न्ये
ághnye
अघ्न्ये
ághnye
अघ्न्याः
ághnyāḥ
Accusative अघ्न्याम्
ághnyām
अघ्न्ये
ághnye
अघ्न्याः
ághnyāḥ
Instrumental अघ्न्यया / अघ्न्या¹
ághnyayā / ághnyā¹
अघ्न्याभ्याम्
ághnyābhyām
अघ्न्याभिः
ághnyābhiḥ
Dative अघ्न्यायै
ághnyāyai
अघ्न्याभ्याम्
ághnyābhyām
अघ्न्याभ्यः
ághnyābhyaḥ
Ablative अघ्न्यायाः / अघ्न्यायै²
ághnyāyāḥ / ághnyāyai²
अघ्न्याभ्याम्
ághnyābhyām
अघ्न्याभ्यः
ághnyābhyaḥ
Genitive अघ्न्यायाः / अघ्न्यायै²
ághnyāyāḥ / ághnyāyai²
अघ्न्ययोः
ághnyayoḥ
अघ्न्यानाम्
ághnyānām
Locative अघ्न्यायाम्
ághnyāyām
अघ्न्ययोः
ághnyayoḥ
अघ्न्यासु
ághnyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Adjective edit

अघ्न्या (aghnyā)

  1. feminine singular nominative of अघ्न्य (aghnya)