अद्वैत

Hindi edit

Etymology edit

Borrowed from Sanskrit अद्वैत (ádvaita, not dual).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /əd̪.ʋɛːt̪/, [ɐd̪.wɛːt̪]
  • (file)

Noun edit

अद्वैत (advaitm (Urdu spelling ادویت)

  1. absolute oneness, one without a second, non-duality
  2. monism

Declension edit

Proper noun edit

अद्वैत (advaitm (Urdu spelling ادویت)

  1. (Hinduism) advaita vedanta (a branch of Hinduism)

Declension edit

Related terms edit

References edit

Sanskrit edit

Etymology edit

अ- (a-, not) +‎ द्वैत (dvaita, dual)

Adjective edit

अद्वैत (ádvaita)

  1. non-dual (ŚBr., etc.)
  2. unrivalled
  3. unique

Declension edit

Masculine a-stem declension of अद्वैत
Nom. sg. अद्वैतः (advaitaḥ)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतः (advaitaḥ) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Vocative अद्वैत (advaita) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Accusative अद्वैतम् (advaitam) अद्वैतौ (advaitau) अद्वैतान् (advaitān)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैताय (advaitāya) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)
Feminine ā-stem declension of अद्वैत
Nom. sg. अद्वैता (advaitā)
Gen. sg. अद्वैतायाः (advaitāyāḥ)
Singular Dual Plural
Nominative अद्वैता (advaitā) अद्वैते (advaite) अद्वैताः (advaitāḥ)
Vocative अद्वैते (advaite) अद्वैते (advaite) अद्वैताः (advaitāḥ)
Accusative अद्वैताम् (advaitām) अद्वैते (advaite) अद्वैताः (advaitāḥ)
Instrumental अद्वैतया (advaitayā) अद्वैताभ्याम् (advaitābhyām) अद्वैताभिः (advaitābhiḥ)
Dative अद्वैतायै (advaitāyai) अद्वैताभ्याम् (advaitābhyām) अद्वैताभ्यः (advaitābhyaḥ)
Ablative अद्वैतायाः (advaitāyāḥ) अद्वैताभ्याम् (advaitābhyām) अद्वैताभ्यः (advaitābhyaḥ)
Genitive अद्वैतायाः (advaitāyāḥ) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैतायाम् (advaitāyām) अद्वैतयोः (advaitayoḥ) अद्वैतासु (advaitāsu)
Neuter a-stem declension of अद्वैत
Nom. sg. अद्वैतम् (advaitam)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतम् (advaitam) अद्वैते (advaite) अद्वैतानि (advaitāni)
Vocative अद्वैत (advaita) अद्वैते (advaite) अद्वैतानि (advaitāni)
Accusative अद्वैतम् (advaitam) अद्वैते (advaite) अद्वैतानि (advaitāni)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैताय (advaitāya) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)

Noun edit

अद्वैत (ádvaita) stemm

  1. non-duality
  2. belief that the universal soul and the individual soul are one
  3. belief that spirit and matter are one
  4. absolute truth

Usage notes edit

In the instrumental singular अद्वैतेन (advaitena), it has the adverbial value of "only."

Declension edit

Masculine a-stem declension of अद्वैत
Nom. sg. अद्वैतः (advaitaḥ)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतः (advaitaḥ) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Vocative अद्वैत (advaita) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Accusative अद्वैतम् (advaitam) अद्वैतौ (advaitau) अद्वैतान् (advaitān)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैताय (advaitāya) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)

Proper noun edit

अद्वैत (ádvaitam or n

  1. epithet of Vishnu
  2. name of an Upanishad

Declension edit

Masculine a-stem declension of अद्वैत
Nom. sg. अद्वैतः (advaitaḥ)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतः (advaitaḥ) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Vocative अद्वैत (advaita) अद्वैतौ (advaitau) अद्वैताः (advaitāḥ)
Accusative अद्वैतम् (advaitam) अद्वैतौ (advaitau) अद्वैतान् (advaitān)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैताय (advaitāya) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)
Neuter a-stem declension of अद्वैत
Nom. sg. अद्वैतम् (advaitam)
Gen. sg. अद्वैतस्य (advaitasya)
Singular Dual Plural
Nominative अद्वैतम् (advaitam) अद्वैते (advaite) अद्वैतानि (advaitāni)
Vocative अद्वैत (advaita) अद्वैते (advaite) अद्वैतानि (advaitāni)
Accusative अद्वैतम् (advaitam) अद्वैते (advaite) अद्वैतानि (advaitāni)
Instrumental अद्वैतेन (advaitena) अद्वैताभ्याम् (advaitābhyām) अद्वैतैः (advaitaiḥ)
Dative अद्वैताय (advaitāya) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Ablative अद्वैतात् (advaitāt) अद्वैताभ्याम् (advaitābhyām) अद्वैतेभ्यः (advaitebhyaḥ)
Genitive अद्वैतस्य (advaitasya) अद्वैतयोः (advaitayoḥ) अद्वैतानाम् (advaitānām)
Locative अद्वैते (advaite) अद्वैतयोः (advaitayoḥ) अद्वैतेषु (advaiteṣu)

References edit