अपर्याप्त

Hindi edit

Etymology edit

Learned borrowing from Classical Sanskrit अपर्याप्त (aparyāpta). By surface analysis, अ- (a-) +‎ पर्याप्त (paryāpt).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ə.pəɾ.jɑːpt̪/, [ɐ.pɐɾ.jäːpt̪]

Adjective edit

अपर्याप्त (aparyāpt) (indeclinable)

  1. insufficient, inadequate
    Antonyms: पर्याप्त (paryāpt), काफ़ी (kāfī)
    • 2021 October 20, “बैलों से होती है टिकाऊ खेती, ट्रैक्टर से होता है पृथ्वी का दोहन [sustainable farming is done by oxen, tractor is used to harness the earth]”, in jagran.com[1], archived from the original on 21 October 2021:
      पूरे राज्य में एक या दो केंद्र जनता को शिक्षित करने के लिए घोर अपर्याप्त हैं।
      pūre rājya mẽ ek yā do kendra jantā ko śikṣit karne ke lie ghor aparyāpt ha͠i.
      One or two centers in the entire state are extremely inadequate to educate the public.
    • 2021 October 19, “Men's Health: हर पुरुष के लिए बहुत जरूरी हैं ये विटामिन और मिनरल्स, वरना होने लगती हैं ये बीमारी [these vitamins and minerals are very important for every man, otherwise these diseases start happening]”, in Zee News[2], archived from the original on 21 October 2021:
      शरीर में आयोडीन की अपर्याप्त मात्रा वजन बढ़ने और अत्यधिक थकावट का कारण बन सकती है.
      śarīr mẽ āyoḍīn kī aparyāpt mātrā vajan baṛhne aur atyadhik thakāvaṭ kā kāraṇ ban saktī hai.
      Insufficient amount of iodine in the body can cause weight gain and extreme tiredness.

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From अ- (a-, negative prefix) +‎ पर्याप्त (paryāpta, sufficient, abundant; limited).

Pronunciation edit

  • (Classical) IPA(key): /ɐ.pɐɾˈjɑːp.t̪ɐ/, [ɐ.pɐɾˈjɑːp̚.t̪ɐ]

Adjective edit

अपर्याप्त (aparyāpta) stem (Classical Sanskrit)

  1. insufficient, inadequate, incomplete
    • c. 400 BCE – 900 CE, Viṣṇu Purāṇa 5.38.77:
      रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रुवन् । प्रसन्ने त्वय्य्अपर्याप्तं किमस्माकमिति द्विज॥
      rambhātilottamādyāstaṃ vaidikyoʼpsarasoʼbruvan. prasanne tvayyaparyāptaṃ kimasmākamiti dvija.
      Rambha, Tilottama, and other Vedic apsaras said: if you are pleased, then what is inadequate for us, O Brahmana?
  2. immeasurable, limitless, unlimited, unbounded
    • c. 400 BCE, Bhagavad Gītā 1.10:
      अपर्याप्त‍ं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्त‍ं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥
      aparyāpta‍ṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam. paryāpta‍ṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam.
      Immeasurable is our strength, protected by Bhishma. Limited is their [Pandavas’] strength, which is protected by Bhima.

Declension edit

Masculine a-stem declension of अपर्याप्त (aparyāpta)
Singular Dual Plural
Nominative अपर्याप्तः
aparyāptaḥ
अपर्याप्तौ
aparyāptau
अपर्याप्ताः
aparyāptāḥ
Vocative अपर्याप्त
aparyāpta
अपर्याप्तौ
aparyāptau
अपर्याप्ताः
aparyāptāḥ
Accusative अपर्याप्तम्
aparyāptam
अपर्याप्तौ
aparyāptau
अपर्याप्तान्
aparyāptān
Instrumental अपर्याप्तेन
aparyāptena
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तैः
aparyāptaiḥ
Dative अपर्याप्ताय
aparyāptāya
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तेभ्यः
aparyāptebhyaḥ
Ablative अपर्याप्तात्
aparyāptāt
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तेभ्यः
aparyāptebhyaḥ
Genitive अपर्याप्तस्य
aparyāptasya
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तानाम्
aparyāptānām
Locative अपर्याप्ते
aparyāpte
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तेषु
aparyāpteṣu
Feminine ā-stem declension of अपर्याप्ता (aparyāptā)
Singular Dual Plural
Nominative अपर्याप्ता
aparyāptā
अपर्याप्ते
aparyāpte
अपर्याप्ताः
aparyāptāḥ
Vocative अपर्याप्ते
aparyāpte
अपर्याप्ते
aparyāpte
अपर्याप्ताः
aparyāptāḥ
Accusative अपर्याप्ताम्
aparyāptām
अपर्याप्ते
aparyāpte
अपर्याप्ताः
aparyāptāḥ
Instrumental अपर्याप्तया
aparyāptayā
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्ताभिः
aparyāptābhiḥ
Dative अपर्याप्तायै
aparyāptāyai
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्ताभ्यः
aparyāptābhyaḥ
Ablative अपर्याप्तायाः
aparyāptāyāḥ
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्ताभ्यः
aparyāptābhyaḥ
Genitive अपर्याप्तायाः
aparyāptāyāḥ
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तानाम्
aparyāptānām
Locative अपर्याप्तायाम्
aparyāptāyām
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तासु
aparyāptāsu
Neuter a-stem declension of अपर्याप्त (aparyāpta)
Singular Dual Plural
Nominative अपर्याप्तम्
aparyāptam
अपर्याप्ते
aparyāpte
अपर्याप्तानि
aparyāptāni
Vocative अपर्याप्त
aparyāpta
अपर्याप्ते
aparyāpte
अपर्याप्तानि
aparyāptāni
Accusative अपर्याप्तम्
aparyāptam
अपर्याप्ते
aparyāpte
अपर्याप्तानि
aparyāptāni
Instrumental अपर्याप्तेन
aparyāptena
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तैः
aparyāptaiḥ
Dative अपर्याप्ताय
aparyāptāya
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तेभ्यः
aparyāptebhyaḥ
Ablative अपर्याप्तात्
aparyāptāt
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तेभ्यः
aparyāptebhyaḥ
Genitive अपर्याप्तस्य
aparyāptasya
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तानाम्
aparyāptānām
Locative अपर्याप्ते
aparyāpte
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तेषु
aparyāpteṣu

References edit