अप्रति

Hindi edit

Etymology edit

Learned borrowing from Sanskrit अप्रति (a-pratí). By surface analysis, अ- (a-) +‎ प्रति (prati).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /əp.ɾə.t̪iː/, [ɐp.ɾɐ.t̪iː]

Adjective edit

अप्रति (aprati) (indeclinable) (rare, formal)

  1. without opponents or foes, irresistible
  2. unsurpassed, unequalled, unparalleled

Related terms edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From अ- (a-) +‎ प्रति (práti).

Pronunciation edit

Adjective edit

अप्रति (a-pratí) stem

  1. without opponents or foes, irresistible
  2. unsurpassed, unequalled, unparalleled

Declension edit

Masculine i-stem declension of अप्रति (apratí)
Singular Dual Plural
Nominative अप्रतिः
apratíḥ
अप्रती
apratī́
अप्रतयः
apratáyaḥ
Vocative अप्रते
áprate
अप्रती
ápratī
अप्रतयः
ápratayaḥ
Accusative अप्रतिम्
apratím
अप्रती
apratī́
अप्रतीन्
apratī́n
Instrumental अप्रतिना / अप्रत्या¹
apratínā / apratyā́¹
अप्रतिभ्याम्
apratíbhyām
अप्रतिभिः
apratíbhiḥ
Dative अप्रतये
apratáye
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Ablative अप्रतेः / अप्रत्यः¹
apratéḥ / apratyáḥ¹
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Genitive अप्रतेः / अप्रत्यः¹
apratéḥ / apratyáḥ¹
अप्रत्योः
apratyóḥ
अप्रतीनाम्
apratīnā́m
Locative अप्रतौ / अप्रता¹
aprataú / apratā́¹
अप्रत्योः
apratyóḥ
अप्रतिषु
apratíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of अप्रति (apratí)
Singular Dual Plural
Nominative अप्रतिः
apratíḥ
अप्रती
apratī́
अप्रतयः
apratáyaḥ
Vocative अप्रते
áprate
अप्रती
ápratī
अप्रतयः
ápratayaḥ
Accusative अप्रतिम्
apratím
अप्रती
apratī́
अप्रतीः
apratī́ḥ
Instrumental अप्रत्या / अप्रती¹
apratyā́ / apratī́¹
अप्रतिभ्याम्
apratíbhyām
अप्रतिभिः
apratíbhiḥ
Dative अप्रतये / अप्रत्यै² / अप्रती¹
apratáye / apratyaí² / apratī́¹
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Ablative अप्रतेः / अप्रत्याः² / अप्रत्यै³
apratéḥ / apratyā́ḥ² / apratyaí³
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Genitive अप्रतेः / अप्रत्याः² / अप्रत्यै³
apratéḥ / apratyā́ḥ² / apratyaí³
अप्रत्योः
apratyóḥ
अप्रतीनाम्
apratīnā́m
Locative अप्रतौ / अप्रत्याम्² / अप्रता¹
aprataú / apratyā́m² / apratā́¹
अप्रत्योः
apratyóḥ
अप्रतिषु
apratíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of अप्रति (apratí)
Singular Dual Plural
Nominative अप्रति
apratí
अप्रतिनी
apratínī
अप्रतीनि / अप्रति¹ / अप्रती¹
apratī́ni / apratí¹ / apratī́¹
Vocative अप्रति / अप्रते
áprati / áprate
अप्रतिनी
ápratinī
अप्रतीनि / अप्रति¹ / अप्रती¹
ápratīni / áprati¹ / ápratī¹
Accusative अप्रति
apratí
अप्रतिनी
apratínī
अप्रतीनि / अप्रति¹ / अप्रती¹
apratī́ni / apratí¹ / apratī́¹
Instrumental अप्रतिना / अप्रत्या¹
apratínā / apratyā́¹
अप्रतिभ्याम्
apratíbhyām
अप्रतिभिः
apratíbhiḥ
Dative अप्रतिने / अप्रतये¹
apratíne / apratáye¹
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Ablative अप्रतिनः / अप्रतेः¹
apratínaḥ / apratéḥ¹
अप्रतिभ्याम्
apratíbhyām
अप्रतिभ्यः
apratíbhyaḥ
Genitive अप्रतिनः / अप्रतेः¹
apratínaḥ / apratéḥ¹
अप्रतिनोः
apratínoḥ
अप्रतीनाम्
apratīnā́m
Locative अप्रतिनि / अप्रतौ¹ / अप्रता¹
apratíni / aprataú¹ / apratā́¹
अप्रतिनोः
apratínoḥ
अप्रतिषु
apratíṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

  • Hindi: अप्रति (aprati) (learned)

Adverb edit

अप्रति (a-pratí)

  1. irresistibly

Further reading edit