अभिधान

Pali edit

Alternative forms edit

Noun edit

अभिधान n

  1. Devanagari script form of abhidhāna (“appellation”)
    • c. 500 AD, Kaccāyana, Pālivyākaraṇaṃ [Pali Grammar]‎[1], page 252; republished as Satish Chandra Acharyya Vidyabhusana, editor, Kaccayana's Pali Grammar (edited in Devanagari character and translated into English), Calcutta, Bengal: Mahabodhi Society, 1901:
      सब्बेसं तिण्णं पठममज्झिमुत्तमपुरिसानं एकाभिधाने परो पुरिसो गहेतब्बो। सो च पठति, ते च पठन्ति, त्वञ्च पठसि तुम्हे च पठथ, अहञ्च पठामि = मयं पठाम; सो पचति, ते च पचन्ति, त्वञ्च पचन्ति, तुम्हे च पठथ, अहञ्च पचआमि = मयं पचाम एवं सेसासु विभत्तीसु परो पुरिसो योजेतब्बो॥
      Sabbesaṃ tiṇṇaṃ paṭhamamajjhimuttamapurisānaṃ ekābhidhāne paro puriso gahetabbo. So ca paṭhati, te ca paṭhanti, tvañca paṭhasi, tumhe ca paṭhatha, ahañca paṭhāmi = mayaṃ paṭhāma; so pacati, te ca pacanti, tvañca pacasi, tumhe ca pacatha, ahañca pacāmi = mayaṃ pacāma. Evaṃ sesāsu vibhattīsu paro puriso yojetabbo.
      With all three, third, second, and first persons, in one expression, the last person is to be taken. He reads, they read, thou readest, you read, and I read = we read; he cooks, they cook, thou cookest, you cook , and I cook = we cook. The last person is to be applied thus for other endings.

Declension edit

Sanskrit edit

Alternative scripts edit

Noun edit

अभिधान (abhi-dhāna) stemn

  1. telling, naming, speaking, speech, manifesting
  2. a name, title, appellation, expression, word
  3. a vocabulary, dictionary, lexicon
  4. putting together, bringing in close connection

Declension edit

Neuter a-stem declension of अभिधान (abhidhāna)
Singular Dual Plural
Nominative अभिधानम्
abhidhānam
अभिधाने
abhidhāne
अभिधानानि / अभिधाना¹
abhidhānāni / abhidhānā¹
Vocative अभिधान
abhidhāna
अभिधाने
abhidhāne
अभिधानानि / अभिधाना¹
abhidhānāni / abhidhānā¹
Accusative अभिधानम्
abhidhānam
अभिधाने
abhidhāne
अभिधानानि / अभिधाना¹
abhidhānāni / abhidhānā¹
Instrumental अभिधानेन
abhidhānena
अभिधानाभ्याम्
abhidhānābhyām
अभिधानैः / अभिधानेभिः¹
abhidhānaiḥ / abhidhānebhiḥ¹
Dative अभिधानाय
abhidhānāya
अभिधानाभ्याम्
abhidhānābhyām
अभिधानेभ्यः
abhidhānebhyaḥ
Ablative अभिधानात्
abhidhānāt
अभिधानाभ्याम्
abhidhānābhyām
अभिधानेभ्यः
abhidhānebhyaḥ
Genitive अभिधानस्य
abhidhānasya
अभिधानयोः
abhidhānayoḥ
अभिधानानाम्
abhidhānānām
Locative अभिधाने
abhidhāne
अभिधानयोः
abhidhānayoḥ
अभिधानेषु
abhidhāneṣu
Notes
  • ¹Vedic

Descendants edit

References edit