अभ्यङ्ग

Sanskrit edit

Alternative scripts edit

Etymology edit

From अभि- (abhi-) +‎ अङ्ग (aṅga).

Pronunciation edit

Noun edit

अभ्यङ्ग (abhyaṅga) stemm

  1. abhyanga (a form of Ayurvedic medicine that involves massage of the body with warm oil)
  2. rubbing with unctuous substances, inunction
  3. unguent

Declension edit

Masculine a-stem declension of अभ्यङ्ग (abhyaṅga)
Singular Dual Plural
Nominative अभ्यङ्गः
abhyaṅgaḥ
अभ्यङ्गौ / अभ्यङ्गा¹
abhyaṅgau / abhyaṅgā¹
अभ्यङ्गाः / अभ्यङ्गासः¹
abhyaṅgāḥ / abhyaṅgāsaḥ¹
Vocative अभ्यङ्ग
abhyaṅga
अभ्यङ्गौ / अभ्यङ्गा¹
abhyaṅgau / abhyaṅgā¹
अभ्यङ्गाः / अभ्यङ्गासः¹
abhyaṅgāḥ / abhyaṅgāsaḥ¹
Accusative अभ्यङ्गम्
abhyaṅgam
अभ्यङ्गौ / अभ्यङ्गा¹
abhyaṅgau / abhyaṅgā¹
अभ्यङ्गान्
abhyaṅgān
Instrumental अभ्यङ्गेन
abhyaṅgena
अभ्यङ्गाभ्याम्
abhyaṅgābhyām
अभ्यङ्गैः / अभ्यङ्गेभिः¹
abhyaṅgaiḥ / abhyaṅgebhiḥ¹
Dative अभ्यङ्गाय
abhyaṅgāya
अभ्यङ्गाभ्याम्
abhyaṅgābhyām
अभ्यङ्गेभ्यः
abhyaṅgebhyaḥ
Ablative अभ्यङ्गात्
abhyaṅgāt
अभ्यङ्गाभ्याम्
abhyaṅgābhyām
अभ्यङ्गेभ्यः
abhyaṅgebhyaḥ
Genitive अभ्यङ्गस्य
abhyaṅgasya
अभ्यङ्गयोः
abhyaṅgayoḥ
अभ्यङ्गानाम्
abhyaṅgānām
Locative अभ्यङ्गे
abhyaṅge
अभ्यङ्गयोः
abhyaṅgayoḥ
अभ्यङ्गेषु
abhyaṅgeṣu
Notes
  • ¹Vedic

References edit