अरित्र

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Aryan *HárHtram, from Proto-Indo-Iranian *HárHtram, from Proto-Indo-European *h₁érh₁-tlo-m (thing that propels; an oar), from *h₁reh₁- (to row) with metathesis of /r/ in the root. Cognate with Ancient Greek ἐρετμόν (eretmón), Old Irish ráïd, Old English rōþor (whence English rudder). Compare also Russian Росси́я (Rossíja, Russia), ultimately a borrowing from Proto-Germanic *rōþrą (rudder).

Pronunciation edit

Adjective edit

अरित्र (áritra, arítra)

  1. propelling, driving

Declension edit

Masculine a-stem declension of अरित्र
Nom. sg. अरित्रः (aritraḥ)
Gen. sg. अरित्रस्य (aritrasya)
Singular Dual Plural
Nominative अरित्रः (aritraḥ) अरित्रौ (aritrau) अरित्राः (aritrāḥ)
Vocative अरित्र (aritra) अरित्रौ (aritrau) अरित्राः (aritrāḥ)
Accusative अरित्रम् (aritram) अरित्रौ (aritrau) अरित्रान् (aritrān)
Instrumental अरित्रेण (aritreṇa) अरित्राभ्याम् (aritrābhyām) अरित्रैः (aritraiḥ)
Dative अरित्राय (aritrāya) अरित्राभ्याम् (aritrābhyām) अरित्रेभ्यः (aritrebhyaḥ)
Ablative अरित्रात् (aritrāt) अरित्राभ्याम् (aritrābhyām) अरित्रेभ्यः (aritrebhyaḥ)
Genitive अरित्रस्य (aritrasya) अरित्रयोः (aritrayoḥ) अरित्राणाम् (aritrāṇām)
Locative अरित्रे (aritre) अरित्रयोः (aritrayoḥ) अरित्रेषु (aritreṣu)
Feminine ā-stem declension of अरित्र
Nom. sg. अरित्रा (aritrā)
Gen. sg. अरित्रायाः (aritrāyāḥ)
Singular Dual Plural
Nominative अरित्रा (aritrā) अरित्रे (aritre) अरित्राः (aritrāḥ)
Vocative अरित्रे (aritre) अरित्रे (aritre) अरित्राः (aritrāḥ)
Accusative अरित्राम् (aritrām) अरित्रे (aritre) अरित्राः (aritrāḥ)
Instrumental अरित्रया (aritrayā) अरित्राभ्याम् (aritrābhyām) अरित्राभिः (aritrābhiḥ)
Dative अरित्रायै (aritrāyai) अरित्राभ्याम् (aritrābhyām) अरित्राभ्यः (aritrābhyaḥ)
Ablative अरित्रायाः (aritrāyāḥ) अरित्राभ्याम् (aritrābhyām) अरित्राभ्यः (aritrābhyaḥ)
Genitive अरित्रायाः (aritrāyāḥ) अरित्रयोः (aritrayoḥ) अरित्राणाम् (aritrāṇām)
Locative अरित्रायाम् (aritrāyām) अरित्रयोः (aritrayoḥ) अरित्रासु (aritrāsu)
Neuter a-stem declension of अरित्र
Nom. sg. अरित्रम् (aritram)
Gen. sg. अरित्रस्य (aritrasya)
Singular Dual Plural
Nominative अरित्रम् (aritram) अरित्रे (aritre) अरित्राणि (aritrāṇi)
Vocative अरित्र (aritra) अरित्रे (aritre) अरित्राणि (aritrāṇi)
Accusative अरित्रम् (aritram) अरित्रे (aritre) अरित्राणि (aritrāṇi)
Instrumental अरित्रेण (aritreṇa) अरित्राभ्याम् (aritrābhyām) अरित्रैः (aritraiḥ)
Dative अरित्राय (aritrāya) अरित्राभ्याम् (aritrābhyām) अरित्रेभ्यः (aritrebhyaḥ)
Ablative अरित्रात् (aritrāt) अरित्राभ्याम् (aritrābhyām) अरित्रेभ्यः (aritrebhyaḥ)
Genitive अरित्रस्य (aritrasya) अरित्रयोः (aritrayoḥ) अरित्राणाम् (aritrāṇām)
Locative अरित्रे (aritre) अरित्रयोः (aritrayoḥ) अरित्रेषु (aritreṣu)

Noun edit

अरित्र (áritra, arítra) stemm

  1. oar

Declension edit

Masculine a-stem declension of अरित्र (áritra)
Singular Dual Plural
Nominative अरित्रः
áritraḥ
अरित्रौ / अरित्रा¹
áritrau / áritrā¹
अरित्राः / अरित्रासः¹
áritrāḥ / áritrāsaḥ¹
Vocative अरित्र
áritra
अरित्रौ / अरित्रा¹
áritrau / áritrā¹
अरित्राः / अरित्रासः¹
áritrāḥ / áritrāsaḥ¹
Accusative अरित्रम्
áritram
अरित्रौ / अरित्रा¹
áritrau / áritrā¹
अरित्रान्
áritrān
Instrumental अरित्रेण
áritreṇa
अरित्राभ्याम्
áritrābhyām
अरित्रैः / अरित्रेभिः¹
áritraiḥ / áritrebhiḥ¹
Dative अरित्राय
áritrāya
अरित्राभ्याम्
áritrābhyām
अरित्रेभ्यः
áritrebhyaḥ
Ablative अरित्रात्
áritrāt
अरित्राभ्याम्
áritrābhyām
अरित्रेभ्यः
áritrebhyaḥ
Genitive अरित्रस्य
áritrasya
अरित्रयोः
áritrayoḥ
अरित्राणाम्
áritrāṇām
Locative अरित्रे
áritre
अरित्रयोः
áritrayoḥ
अरित्रेषु
áritreṣu
Notes
  • ¹Vedic
Masculine a-stem declension of अरित्र (arítra)
Singular Dual Plural
Nominative अरित्रः
arítraḥ
अरित्रौ / अरित्रा¹
arítrau / arítrā¹
अरित्राः / अरित्रासः¹
arítrāḥ / arítrāsaḥ¹
Vocative अरित्र
áritra
अरित्रौ / अरित्रा¹
áritrau / áritrā¹
अरित्राः / अरित्रासः¹
áritrāḥ / áritrāsaḥ¹
Accusative अरित्रम्
arítram
अरित्रौ / अरित्रा¹
arítrau / arítrā¹
अरित्रान्
arítrān
Instrumental अरित्रेण
arítreṇa
अरित्राभ्याम्
arítrābhyām
अरित्रैः / अरित्रेभिः¹
arítraiḥ / arítrebhiḥ¹
Dative अरित्राय
arítrāya
अरित्राभ्याम्
arítrābhyām
अरित्रेभ्यः
arítrebhyaḥ
Ablative अरित्रात्
arítrāt
अरित्राभ्याम्
arítrābhyām
अरित्रेभ्यः
arítrebhyaḥ
Genitive अरित्रस्य
arítrasya
अरित्रयोः
arítrayoḥ
अरित्राणाम्
arítrāṇām
Locative अरित्रे
arítre
अरित्रयोः
arítrayoḥ
अरित्रेषु
arítreṣu
Notes
  • ¹Vedic

Noun edit

अरित्र (áritra, arítra) stemn

  1. oar

Declension edit

Neuter a-stem declension of अरित्र (áritra)
Singular Dual Plural
Nominative अरित्रम्
áritram
अरित्रे
áritre
अरित्राणि / अरित्रा¹
áritrāṇi / áritrā¹
Vocative अरित्र
áritra
अरित्रे
áritre
अरित्राणि / अरित्रा¹
áritrāṇi / áritrā¹
Accusative अरित्रम्
áritram
अरित्रे
áritre
अरित्राणि / अरित्रा¹
áritrāṇi / áritrā¹
Instrumental अरित्रेण
áritreṇa
अरित्राभ्याम्
áritrābhyām
अरित्रैः / अरित्रेभिः¹
áritraiḥ / áritrebhiḥ¹
Dative अरित्राय
áritrāya
अरित्राभ्याम्
áritrābhyām
अरित्रेभ्यः
áritrebhyaḥ
Ablative अरित्रात्
áritrāt
अरित्राभ्याम्
áritrābhyām
अरित्रेभ्यः
áritrebhyaḥ
Genitive अरित्रस्य
áritrasya
अरित्रयोः
áritrayoḥ
अरित्राणाम्
áritrāṇām
Locative अरित्रे
áritre
अरित्रयोः
áritrayoḥ
अरित्रेषु
áritreṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अरित्र (arítra)
Singular Dual Plural
Nominative अरित्रम्
arítram
अरित्रे
arítre
अरित्राणि / अरित्रा¹
arítrāṇi / arítrā¹
Vocative अरित्र
áritra
अरित्रे
áritre
अरित्राणि / अरित्रा¹
áritrāṇi / áritrā¹
Accusative अरित्रम्
arítram
अरित्रे
arítre
अरित्राणि / अरित्रा¹
arítrāṇi / arítrā¹
Instrumental अरित्रेण
arítreṇa
अरित्राभ्याम्
arítrābhyām
अरित्रैः / अरित्रेभिः¹
arítraiḥ / arítrebhiḥ¹
Dative अरित्राय
arítrāya
अरित्राभ्याम्
arítrābhyām
अरित्रेभ्यः
arítrebhyaḥ
Ablative अरित्रात्
arítrāt
अरित्राभ्याम्
arítrābhyām
अरित्रेभ्यः
arítrebhyaḥ
Genitive अरित्रस्य
arítrasya
अरित्रयोः
arítrayoḥ
अरित्राणाम्
arítrāṇām
Locative अरित्रे
arítre
अरित्रयोः
arítrayoḥ
अरित्रेषु
arítreṣu
Notes
  • ¹Vedic

Descendants edit

  • Bengali: অরিত্র (ôritrô) (learned)

Further reading edit