अर्थवाद

Sanskrit edit

Etymology edit

अर्थ (artha) +‎ वाद (vāda)

Noun edit

अर्थवाद (arthavāda) stemm

  1. explanation of the meaning of a precept (KātyŚr., Nyāyad., etc.)
  2. praise, eulogy (Uttarar.)
  3. speaking for profit (L.)

Declension edit

Masculine a-stem declension of अर्थवाद
Nom. sg. अर्थवादः (arthavādaḥ)
Gen. sg. अर्थवादस्य (arthavādasya)
Singular Dual Plural
Nominative अर्थवादः (arthavādaḥ) अर्थवादौ (arthavādau) अर्थवादाः (arthavādāḥ)
Vocative अर्थवाद (arthavāda) अर्थवादौ (arthavādau) अर्थवादाः (arthavādāḥ)
Accusative अर्थवादम् (arthavādam) अर्थवादौ (arthavādau) अर्थवादान् (arthavādān)
Instrumental अर्थवादेन (arthavādena) अर्थवादाभ्याम् (arthavādābhyām) अर्थवादैः (arthavādaiḥ)
Dative अर्थवादाय (arthavādāya) अर्थवादाभ्याम् (arthavādābhyām) अर्थवादेभ्यः (arthavādebhyaḥ)
Ablative अर्थवादात् (arthavādāt) अर्थवादाभ्याम् (arthavādābhyām) अर्थवादेभ्यः (arthavādebhyaḥ)
Genitive अर्थवादस्य (arthavādasya) अर्थवादयोः (arthavādayoḥ) अर्थवादानाम् (arthavādānām)
Locative अर्थवादे (arthavāde) अर्थवादयोः (arthavādayoḥ) अर्थवादेषु (arthavādeṣu)

References edit