अश्विन्

Sanskrit edit

 
English Wikipedia has an article on:
Wikipedia

Alternative forms edit

Etymology edit

Compound of अश्व (áśva, horse) +‎ -इन् (-in, possessor).

Pronunciation edit

Noun edit

अश्विन् (aśvín) stemm

  1. a cavalier
  2. a horse tamer (RV.)
  3. the number two (Suryas.)

Descendants edit

Proper noun edit

अश्विन् (aśvin) stemm

  1. (Hinduism, in the dual) ‘the two charioteers’, the name of two divinities (who appear in the sky before the dawn in a golden carriage drawn by horses or birds; they bring treasures to men and avert misfortune and sickness; they are considered as the physicians of heaven)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.3.1:
      अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती।
      पुरु॑भुजा चन॒स्यत॑म्॥
      áśvinā yájvarīríṣo drávatpāṇī śúbhaspatī.
      púrubhujā canasyátam.
      Aśvins, cherishers of pious acts, long-armed, accept with outstretched hands the sacrificial viands.
  2. (Hinduism, in the dual) the two sons of the Aśvins, namely Nakula and Sahadeva (MBh.)
  3. (Hinduism, astrology) a name of the Nakṣatra presided over by the Aśvins (VarBrS.)
  4. (Hinduism) Seventh month of Hindu lunar calendar

Declension edit

Masculine in-stem declension of अश्विन् (aśvín)
Singular Dual Plural
Nominative अश्वी
aśvī́
अश्विनौ / अश्विना¹
aśvínau / aśvínā¹
अश्विनः
aśvínaḥ
Vocative अश्विन्
áśvin
अश्विनौ / अश्विना¹
áśvinau / áśvinā¹
अश्विनः
áśvinaḥ
Accusative अश्विनम्
aśvínam
अश्विनौ / अश्विना¹
aśvínau / aśvínā¹
अश्विनः
aśvínaḥ
Instrumental अश्विना
aśvínā
अश्विभ्याम्
aśvíbhyām
अश्विभिः
aśvíbhiḥ
Dative अश्विने
aśvíne
अश्विभ्याम्
aśvíbhyām
अश्विभ्यः
aśvíbhyaḥ
Ablative अश्विनः
aśvínaḥ
अश्विभ्याम्
aśvíbhyām
अश्विभ्यः
aśvíbhyaḥ
Genitive अश्विनः
aśvínaḥ
अश्विनोः
aśvínoḥ
अश्विनाम्
aśvínām
Locative अश्विनि
aśvíni
अश्विनोः
aśvínoḥ
अश्विषु
aśvíṣu
Notes
  • ¹Vedic

Related terms edit

Noun edit

अश्विन् (aśvín) stemn

  1. richness in horses (RV.)

Declension edit

Neuter in-stem declension of अश्विन् (aśvín)
Singular Dual Plural
Nominative अश्वि
aśví
अश्विनी
aśvínī
अश्वीनि
aśvī́ni
Vocative अश्वि / अश्विन्
áśvi / áśvin
अश्विनी
áśvinī
अश्वीनि
áśvīni
Accusative अश्वि
aśví
अश्विनी
aśvínī
अश्वीनि
aśvī́ni
Instrumental अश्विना
aśvínā
अश्विभ्याम्
aśvíbhyām
अश्विभिः
aśvíbhiḥ
Dative अश्विने
aśvíne
अश्विभ्याम्
aśvíbhyām
अश्विभ्यः
aśvíbhyaḥ
Ablative अश्विनः
aśvínaḥ
अश्विभ्याम्
aśvíbhyām
अश्विभ्यः
aśvíbhyaḥ
Genitive अश्विनः
aśvínaḥ
अश्विनोः
aśvínoḥ
अश्विनाम्
aśvínām
Locative अश्विनि
aśvíni
अश्विनोः
aśvínoḥ
अश्विषु
aśvíṣu

Adjective edit

अश्विन् (aśvín) stem

  1. possessed of horses, consisting of horses (RV.)
  2. mounted on horseback (MarkP.)

Declension edit

Masculine in-stem declension of अश्विन् (aśvín)
Singular Dual Plural
Nominative अश्वी
aśvī́
अश्विनौ / अश्विना¹
aśvínau / aśvínā¹
अश्विनः
aśvínaḥ
Vocative अश्विन्
áśvin
अश्विनौ / अश्विना¹
áśvinau / áśvinā¹
अश्विनः
áśvinaḥ
Accusative अश्विनम्
aśvínam
अश्विनौ / अश्विना¹
aśvínau / aśvínā¹
अश्विनः
aśvínaḥ
Instrumental अश्विना
aśvínā
अश्विभ्याम्
aśvíbhyām
अश्विभिः
aśvíbhiḥ
Dative अश्विने
aśvíne
अश्विभ्याम्
aśvíbhyām
अश्विभ्यः
aśvíbhyaḥ
Ablative अश्विनः
aśvínaḥ
अश्विभ्याम्
aśvíbhyām
अश्विभ्यः
aśvíbhyaḥ
Genitive अश्विनः
aśvínaḥ
अश्विनोः
aśvínoḥ
अश्विनाम्
aśvínām
Locative अश्विनि
aśvíni
अश्विनोः
aśvínoḥ
अश्विषु
aśvíṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अश्विनी (aśvínī)
Singular Dual Plural
Nominative अश्विनी
aśvínī
अश्विन्यौ / अश्विनी¹
aśvínyau / aśvínī¹
अश्विन्यः / अश्विनीः¹
aśvínyaḥ / aśvínīḥ¹
Vocative अश्विनि
áśvini
अश्विन्यौ / अश्विनी¹
áśvinyau / áśvinī¹
अश्विन्यः / अश्विनीः¹
áśvinyaḥ / áśvinīḥ¹
Accusative अश्विनीम्
aśvínīm
अश्विन्यौ / अश्विनी¹
aśvínyau / aśvínī¹
अश्विनीः
aśvínīḥ
Instrumental अश्विन्या
aśvínyā
अश्विनीभ्याम्
aśvínībhyām
अश्विनीभिः
aśvínībhiḥ
Dative अश्विन्यै
aśvínyai
अश्विनीभ्याम्
aśvínībhyām
अश्विनीभ्यः
aśvínībhyaḥ
Ablative अश्विन्याः / अश्विन्यै²
aśvínyāḥ / aśvínyai²
अश्विनीभ्याम्
aśvínībhyām
अश्विनीभ्यः
aśvínībhyaḥ
Genitive अश्विन्याः / अश्विन्यै²
aśvínyāḥ / aśvínyai²
अश्विन्योः
aśvínyoḥ
अश्विनीनाम्
aśvínīnām
Locative अश्विन्याम्
aśvínyām
अश्विन्योः
aśvínyoḥ
अश्विनीषु
aśvínīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of अश्विन् (aśvín)
Singular Dual Plural
Nominative अश्वि
aśví
अश्विनी
aśvínī
अश्वीनि
aśvī́ni
Vocative अश्वि / अश्विन्
áśvi / áśvin
अश्विनी
áśvinī
अश्वीनि
áśvīni
Accusative अश्वि
aśví
अश्विनी
aśvínī
अश्वीनि
aśvī́ni
Instrumental अश्विना
aśvínā
अश्विभ्याम्
aśvíbhyām
अश्विभिः
aśvíbhiḥ
Dative अश्विने
aśvíne
अश्विभ्याम्
aśvíbhyām
अश्विभ्यः
aśvíbhyaḥ
Ablative अश्विनः
aśvínaḥ
अश्विभ्याम्
aśvíbhyām
अश्विभ्यः
aśvíbhyaḥ
Genitive अश्विनः
aśvínaḥ
अश्विनोः
aśvínoḥ
अश्विनाम्
aśvínām
Locative अश्विनि
aśvíni
अश्विनोः
aśvínoḥ
अश्विषु
aśvíṣu

References edit