अष्ट्रा

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *HáṣṭraH, from Proto-Indo-Iranian *HáštraH (whip, goad), from Proto-Indo-European *h₂éǵ-tro-m (instrument of propelling), from *h₂eǵ- (to drive). Cognate with Avestan 𐬀𐬱𐬙𐬭𐬁 (aštrā, whip), Middle Persian [script needed] (ʾštl /⁠aštar⁠/, whip). Compare also Hungarian ostor (whip), an Indo-Iranian borrowing.

Pronunciation edit

Noun edit

अष्ट्रा (áṣṭrā) stemf

  1. goad or prick for driving cattle
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.53.9:
      या ते अष्ट्रा गोपशाघृणे पशुसाधनी ।
      yā te aṣṭrā gopaśāghṛṇe paśusādhanī.
      Thou bearest, glowing Lord, a goad with horny point that guides the cows

Declension edit

Feminine ā-stem declension of अष्ट्रा (áṣṭrā)
Singular Dual Plural
Nominative अष्ट्रा
áṣṭrā
अष्ट्रे
áṣṭre
अष्ट्राः
áṣṭrāḥ
Vocative अष्ट्रे
áṣṭre
अष्ट्रे
áṣṭre
अष्ट्राः
áṣṭrāḥ
Accusative अष्ट्राम्
áṣṭrām
अष्ट्रे
áṣṭre
अष्ट्राः
áṣṭrāḥ
Instrumental अष्ट्रया / अष्ट्रा¹
áṣṭrayā / áṣṭrā¹
अष्ट्राभ्याम्
áṣṭrābhyām
अष्ट्राभिः
áṣṭrābhiḥ
Dative अष्ट्रायै
áṣṭrāyai
अष्ट्राभ्याम्
áṣṭrābhyām
अष्ट्राभ्यः
áṣṭrābhyaḥ
Ablative अष्ट्रायाः / अष्ट्रायै²
áṣṭrāyāḥ / áṣṭrāyai²
अष्ट्राभ्याम्
áṣṭrābhyām
अष्ट्राभ्यः
áṣṭrābhyaḥ
Genitive अष्ट्रायाः / अष्ट्रायै²
áṣṭrāyāḥ / áṣṭrāyai²
अष्ट्रयोः
áṣṭrayoḥ
अष्ट्राणाम्
áṣṭrāṇām
Locative अष्ट्रायाम्
áṣṭrāyām
अष्ट्रयोः
áṣṭrayoḥ
अष्ट्रासु
áṣṭrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas