Hindi edit

Etymology edit

Learned borrowing from Sanskrit असत्य (asatya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ə.sət̪.jᵊ/, [ɐ.sɐt̪.jᵊ]

Adjective edit

असत्य (asatya) (indeclinable)

  1. false, untrue, lying
    Synonym: झूठा (jhūṭhā)

Sanskrit edit

Alternative scripts edit

Adjective edit

असत्य (asatya)

  1. false
  2. untrue
  3. lying

Noun edit

असत्य (asatya) stemn

  1. lie
  2. untruth
  3. falsehood

Declension edit

Neuter a-stem declension of असत्य
Nom. sg. असत्यम् (asatyam)
Gen. sg. असत्यस्य (asatyasya)
Singular Dual Plural
Nominative असत्यम् (asatyam) असत्ये (asatye) असत्यानि (asatyāni)
Vocative असत्य (asatya) असत्ये (asatye) असत्यानि (asatyāni)
Accusative असत्यम् (asatyam) असत्ये (asatye) असत्यानि (asatyāni)
Instrumental असत्येन (asatyena) असत्याभ्याम् (asatyābhyām) असत्यैः (asatyaiḥ)
Dative असत्याय (asatyāya) असत्याभ्याम् (asatyābhyām) असत्येभ्यः (asatyebhyaḥ)
Ablative असत्यात् (asatyāt) असत्याभ्याम् (asatyābhyām) असत्येभ्यः (asatyebhyaḥ)
Genitive असत्यस्य (asatyasya) असत्ययोः (asatyayoḥ) असत्यानाम् (asatyānām)
Locative असत्ये (asatye) असत्ययोः (asatyayoḥ) असत्येषु (asatyeṣu)