Sanskrit edit

Etymology edit

अस् क्षेपे किरच्

Pronunciation edit

Noun edit

असिर (asira) stemm

  1. ray, beam
  2. arrow

Declension edit

Masculine a-stem declension of असिर (asira)
Singular Dual Plural
Nominative असिरः
asiraḥ
असिरौ / असिरा¹
asirau / asirā¹
असिराः / असिरासः¹
asirāḥ / asirāsaḥ¹
Vocative असिर
asira
असिरौ / असिरा¹
asirau / asirā¹
असिराः / असिरासः¹
asirāḥ / asirāsaḥ¹
Accusative असिरम्
asiram
असिरौ / असिरा¹
asirau / asirā¹
असिरान्
asirān
Instrumental असिरेण
asireṇa
असिराभ्याम्
asirābhyām
असिरैः / असिरेभिः¹
asiraiḥ / asirebhiḥ¹
Dative असिराय
asirāya
असिराभ्याम्
asirābhyām
असिरेभ्यः
asirebhyaḥ
Ablative असिरात्
asirāt
असिराभ्याम्
asirābhyām
असिरेभ्यः
asirebhyaḥ
Genitive असिरस्य
asirasya
असिरयोः
asirayoḥ
असिराणाम्
asirāṇām
Locative असिरे
asire
असिरयोः
asirayoḥ
असिरेषु
asireṣu
Notes
  • ¹Vedic