अहर्गण

Sanskrit edit

Noun edit

अहर्गण (ahargaṇa) stemm

  1. series of sacrificial days (KātyŚr., etc.)
  2. set period of time, series of days (BhP., Jaim., L.)
  3. month (L.)

Declension edit

Masculine a-stem declension of अहर्गण
Nom. sg. अहर्गणः (ahargaṇaḥ)
Gen. sg. अहर्गणस्य (ahargaṇasya)
Singular Dual Plural
Nominative अहर्गणः (ahargaṇaḥ) अहर्गणौ (ahargaṇau) अहर्गणाः (ahargaṇāḥ)
Vocative अहर्गण (ahargaṇa) अहर्गणौ (ahargaṇau) अहर्गणाः (ahargaṇāḥ)
Accusative अहर्गणम् (ahargaṇam) अहर्गणौ (ahargaṇau) अहर्गणान् (ahargaṇān)
Instrumental अहर्गणेन (ahargaṇena) अहर्गणाभ्याम् (ahargaṇābhyām) अहर्गणैः (ahargaṇaiḥ)
Dative अहर्गणाय (ahargaṇāya) अहर्गणाभ्याम् (ahargaṇābhyām) अहर्गणेभ्यः (ahargaṇebhyaḥ)
Ablative अहर्गणात् (ahargaṇāt) अहर्गणाभ्याम् (ahargaṇābhyām) अहर्गणेभ्यः (ahargaṇebhyaḥ)
Genitive अहर्गणस्य (ahargaṇasya) अहर्गणयोः (ahargaṇayoḥ) अहर्गणानाम् (ahargaṇānām)
Locative अहर्गणे (ahargaṇe) अहर्गणयोः (ahargaṇayoḥ) अहर्गणेषु (ahargaṇeṣu)

References edit