Sanskrit edit

Alternative forms edit

Noun edit

आख्या (ākhyā) stemf

  1. appellation, name

Declension edit

Feminine ā-stem declension of आख्या
Nom. sg. आख्या (ākhyā)
Gen. sg. आख्यायाः (ākhyāyāḥ)
Singular Dual Plural
Nominative आख्या (ākhyā) आख्ये (ākhye) आख्याः (ākhyāḥ)
Vocative आख्ये (ākhye) आख्ये (ākhye) आख्याः (ākhyāḥ)
Accusative आख्याम् (ākhyām) आख्ये (ākhye) आख्याः (ākhyāḥ)
Instrumental आख्यया (ākhyayā) आख्याभ्याम् (ākhyābhyām) आख्याभिः (ākhyābhiḥ)
Dative आख्यायै (ākhyāyai) आख्याभ्याम् (ākhyābhyām) आख्याभ्यः (ākhyābhyaḥ)
Ablative आख्यायाः (ākhyāyāḥ) आख्याभ्याम् (ākhyābhyām) आख्याभ्यः (ākhyābhyaḥ)
Genitive आख्यायाः (ākhyāyāḥ) आख्ययोः (ākhyayoḥ) आख्यानाम् (ākhyānām)
Locative आख्यायाम् (ākhyāyām) आख्ययोः (ākhyayoḥ) आख्यासु (ākhyāsu)