आख्यात

Sanskrit edit

Alternative forms edit

Participle edit

आख्यात (ākhyāta)

  1. passive past participle of आख्याति (ākhyāti)

Noun edit

आख्यात (ākhyāta) stemn

  1. verb (Nir., Prāt.)

Declension edit

Neuter a-stem declension of आख्यात
Nom. sg. आख्यातम् (ākhyātam)
Gen. sg. आख्यातस्य (ākhyātasya)
Singular Dual Plural
Nominative आख्यातम् (ākhyātam) आख्याते (ākhyāte) आख्यातानि (ākhyātāni)
Vocative आख्यात (ākhyāta) आख्याते (ākhyāte) आख्यातानि (ākhyātāni)
Accusative आख्यातम् (ākhyātam) आख्याते (ākhyāte) आख्यातानि (ākhyātāni)
Instrumental आख्यातेन (ākhyātena) आख्याताभ्याम् (ākhyātābhyām) आख्यातैः (ākhyātaiḥ)
Dative आख्याताय (ākhyātāya) आख्याताभ्याम् (ākhyātābhyām) आख्यातेभ्यः (ākhyātebhyaḥ)
Ablative आख्यातात् (ākhyātāt) आख्याताभ्याम् (ākhyātābhyām) आख्यातेभ्यः (ākhyātebhyaḥ)
Genitive आख्यातस्य (ākhyātasya) आख्यातयोः (ākhyātayoḥ) आख्यातानाम् (ākhyātānām)
Locative आख्याते (ākhyāte) आख्यातयोः (ākhyātayoḥ) आख्यातेषु (ākhyāteṣu)

References edit