Hindi edit

Etymology edit

Learned borrowing from Sanskrit आढ्य (āḍhyá).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɑːɖʱ.jᵊ/, [äːɖʱ.jᵊ]

Adjective edit

आढ्य (āḍhya) (indeclinable)

  1. (formal) wealthy, opulent, rich

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

A late Vedic corruption of an earlier *ārdhyá, which was the vṛddhi derivative of a formation of ऋध् (ṛdh, to grow, to prosper); ultimately from Proto-Indo-European *h₃erdʰ-.

Pronunciation edit

Adjective edit

आढ्य (āḍhyá) stem

  1. wealthy, opulent, rich
    • c. 700 BCE, Śatapatha Brāhmaṇa 14.6.11.1:
      यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति
      yathā vai samrāṇmahāntamadhvānameṣyanrathaṃ vā nāvaṃ vā samādadītaivamevaitābhirupaniṣadbhiḥ samāhitātmāʼsyevaṃ vṛndāraka āḍhyaḥ sannadhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti nāhaṃ tadbhagavanveda yatra gamiṣyāmītyatha vai teʼhaṃ tadvakṣyāmi yatra gamiṣyasīti bravītu bhagavāniti
      [Yājñavalkya said:] “As indeed, oh great king, he who is going to make a long journey would take up a chariot or a ship to himself, just so you are the one whose self (ātman-) is equipped with these profound theories (upaniṣad-). Standing at the top [of the people] [and] wealthy as you are, where will you go as the one who has learned the Veda [and] been taught the Upaniṣad, when you are released from this world?”. [Janaka said:] “I don’t know, sir, where I will go to”. [Yājñavalkya said:] “Then I will verily tell you where you will go to”. [Janaka said:] “You, sir, shall please speak”.
  2. (with the instrumental case of the object or in compounds) rich or abounding in; richly endowed or filled with

Declension edit

Masculine a-stem declension of आढ्य (āḍhyá)
Singular Dual Plural
Nominative आढ्यः
āḍhyáḥ
आढ्यौ / आढ्या¹
āḍhyaú / āḍhyā́¹
आढ्याः / आढ्यासः¹
āḍhyā́ḥ / āḍhyā́saḥ¹
Vocative आढ्य
ā́ḍhya
आढ्यौ / आढ्या¹
ā́ḍhyau / ā́ḍhyā¹
आढ्याः / आढ्यासः¹
ā́ḍhyāḥ / ā́ḍhyāsaḥ¹
Accusative आढ्यम्
āḍhyám
आढ्यौ / आढ्या¹
āḍhyaú / āḍhyā́¹
आढ्यान्
āḍhyā́n
Instrumental आढ्येन
āḍhyéna
आढ्याभ्याम्
āḍhyā́bhyām
आढ्यैः / आढ्येभिः¹
āḍhyaíḥ / āḍhyébhiḥ¹
Dative आढ्याय
āḍhyā́ya
आढ्याभ्याम्
āḍhyā́bhyām
आढ्येभ्यः
āḍhyébhyaḥ
Ablative आढ्यात्
āḍhyā́t
आढ्याभ्याम्
āḍhyā́bhyām
आढ्येभ्यः
āḍhyébhyaḥ
Genitive आढ्यस्य
āḍhyásya
आढ्ययोः
āḍhyáyoḥ
आढ्यानाम्
āḍhyā́nām
Locative आढ्ये
āḍhyé
आढ्ययोः
āḍhyáyoḥ
आढ्येषु
āḍhyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आढ्या (āḍhyā́)
Singular Dual Plural
Nominative आढ्या
āḍhyā́
आढ्ये
āḍhyé
आढ्याः
āḍhyā́ḥ
Vocative आढ्ये
ā́ḍhye
आढ्ये
ā́ḍhye
आढ्याः
ā́ḍhyāḥ
Accusative आढ्याम्
āḍhyā́m
आढ्ये
āḍhyé
आढ्याः
āḍhyā́ḥ
Instrumental आढ्यया / आढ्या¹
āḍhyáyā / āḍhyā́¹
आढ्याभ्याम्
āḍhyā́bhyām
आढ्याभिः
āḍhyā́bhiḥ
Dative आढ्यायै
āḍhyā́yai
आढ्याभ्याम्
āḍhyā́bhyām
आढ्याभ्यः
āḍhyā́bhyaḥ
Ablative आढ्यायाः / आढ्यायै²
āḍhyā́yāḥ / āḍhyā́yai²
आढ्याभ्याम्
āḍhyā́bhyām
आढ्याभ्यः
āḍhyā́bhyaḥ
Genitive आढ्यायाः / आढ्यायै²
āḍhyā́yāḥ / āḍhyā́yai²
आढ्ययोः
āḍhyáyoḥ
आढ्यानाम्
āḍhyā́nām
Locative आढ्यायाम्
āḍhyā́yām
आढ्ययोः
āḍhyáyoḥ
आढ्यासु
āḍhyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आढ्य (āḍhyá)
Singular Dual Plural
Nominative आढ्यम्
āḍhyám
आढ्ये
āḍhyé
आढ्यानि / आढ्या¹
āḍhyā́ni / āḍhyā́¹
Vocative आढ्य
ā́ḍhya
आढ्ये
ā́ḍhye
आढ्यानि / आढ्या¹
ā́ḍhyāni / ā́ḍhyā¹
Accusative आढ्यम्
āḍhyám
आढ्ये
āḍhyé
आढ्यानि / आढ्या¹
āḍhyā́ni / āḍhyā́¹
Instrumental आढ्येन
āḍhyéna
आढ्याभ्याम्
āḍhyā́bhyām
आढ्यैः / आढ्येभिः¹
āḍhyaíḥ / āḍhyébhiḥ¹
Dative आढ्याय
āḍhyā́ya
आढ्याभ्याम्
āḍhyā́bhyām
आढ्येभ्यः
āḍhyébhyaḥ
Ablative आढ्यात्
āḍhyā́t
आढ्याभ्याम्
āḍhyā́bhyām
आढ्येभ्यः
āḍhyébhyaḥ
Genitive आढ्यस्य
āḍhyásya
आढ्ययोः
āḍhyáyoḥ
आढ्यानाम्
āḍhyā́nām
Locative आढ्ये
āḍhyé
आढ्ययोः
āḍhyáyoḥ
आढ्येषु
āḍhyéṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit