Hindi edit

Etymology edit

Learned borrowing from Sanskrit आतप (ātapa).

Noun edit

आतप (ātapm (Urdu spelling آتپ)

  1. sunshine, sunlight, sunbeam
  2. heat (of the sun); burning heat

Declension edit

Synonyms edit

Sanskrit edit

Alternative forms edit

Pronunciation edit

Noun edit

आतप (ātapa) stemm

  1. sunshine, sunlight, sunbeam
  2. heat
  3. moonshine

Declension edit

Masculine a-stem declension of आतप (ātapa)
Singular Dual Plural
Nominative आतपः
ātapaḥ
आतपौ / आतपा¹
ātapau / ātapā¹
आतपाः / आतपासः¹
ātapāḥ / ātapāsaḥ¹
Vocative आतप
ātapa
आतपौ / आतपा¹
ātapau / ātapā¹
आतपाः / आतपासः¹
ātapāḥ / ātapāsaḥ¹
Accusative आतपम्
ātapam
आतपौ / आतपा¹
ātapau / ātapā¹
आतपान्
ātapān
Instrumental आतपेन
ātapena
आतपाभ्याम्
ātapābhyām
आतपैः / आतपेभिः¹
ātapaiḥ / ātapebhiḥ¹
Dative आतपाय
ātapāya
आतपाभ्याम्
ātapābhyām
आतपेभ्यः
ātapebhyaḥ
Ablative आतपात्
ātapāt
आतपाभ्याम्
ātapābhyām
आतपेभ्यः
ātapebhyaḥ
Genitive आतपस्य
ātapasya
आतपयोः
ātapayoḥ
आतपानाम्
ātapānām
Locative आतपे
ātape
आतपयोः
ātapayoḥ
आतपेषु
ātapeṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: ātapa
  • Prakrit: 𑀆𑀬𑀯 (āyava)
    • Eastern:
      • Magadhi Prakrit:
    • Southern:

References edit