इञ्चाक

Sanskrit edit

Etymology edit

Borrowed from a Dravidian language.

Pronunciation edit

Noun edit

इञ्चाक (iñcāka) stemm

  1. prawn, shrimp

Declension edit

Masculine a-stem declension of इञ्चाक (iñcāka)
Singular Dual Plural
Nominative इञ्चाकः
iñcākaḥ
इञ्चाकौ / इञ्चाका¹
iñcākau / iñcākā¹
इञ्चाकाः / इञ्चाकासः¹
iñcākāḥ / iñcākāsaḥ¹
Vocative इञ्चाक
iñcāka
इञ्चाकौ / इञ्चाका¹
iñcākau / iñcākā¹
इञ्चाकाः / इञ्चाकासः¹
iñcākāḥ / iñcākāsaḥ¹
Accusative इञ्चाकम्
iñcākam
इञ्चाकौ / इञ्चाका¹
iñcākau / iñcākā¹
इञ्चाकान्
iñcākān
Instrumental इञ्चाकेन
iñcākena
इञ्चाकाभ्याम्
iñcākābhyām
इञ्चाकैः / इञ्चाकेभिः¹
iñcākaiḥ / iñcākebhiḥ¹
Dative इञ्चाकाय
iñcākāya
इञ्चाकाभ्याम्
iñcākābhyām
इञ्चाकेभ्यः
iñcākebhyaḥ
Ablative इञ्चाकात्
iñcākāt
इञ्चाकाभ्याम्
iñcākābhyām
इञ्चाकेभ्यः
iñcākebhyaḥ
Genitive इञ्चाकस्य
iñcākasya
इञ्चाकयोः
iñcākayoḥ
इञ्चाकानाम्
iñcākānām
Locative इञ्चाके
iñcāke
इञ्चाकयोः
iñcākayoḥ
इञ्चाकेषु
iñcākeṣu
Notes
  • ¹Vedic

Descendants edit

References edit