इषुध्या

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root इष् (iṣ, to wish), from Proto-Indo-European *h₂eys-.

Pronunciation edit

Noun edit

इषुध्या (iṣudhyā́) stemf

  1. a request, an imploring

Declension edit

Feminine ā-stem declension of इषुध्या (iṣudhyā)
Singular Dual Plural
Nominative इषुध्या
iṣudhyā
इषुध्ये
iṣudhye
इषुध्याः
iṣudhyāḥ
Vocative इषुध्ये
iṣudhye
इषुध्ये
iṣudhye
इषुध्याः
iṣudhyāḥ
Accusative इषुध्याम्
iṣudhyām
इषुध्ये
iṣudhye
इषुध्याः
iṣudhyāḥ
Instrumental इषुध्यया / इषुध्या¹
iṣudhyayā / iṣudhyā¹
इषुध्याभ्याम्
iṣudhyābhyām
इषुध्याभिः
iṣudhyābhiḥ
Dative इषुध्यायै
iṣudhyāyai
इषुध्याभ्याम्
iṣudhyābhyām
इषुध्याभ्यः
iṣudhyābhyaḥ
Ablative इषुध्यायाः / इषुध्यायै²
iṣudhyāyāḥ / iṣudhyāyai²
इषुध्याभ्याम्
iṣudhyābhyām
इषुध्याभ्यः
iṣudhyābhyaḥ
Genitive इषुध्यायाः / इषुध्यायै²
iṣudhyāyāḥ / iṣudhyāyai²
इषुध्ययोः
iṣudhyayoḥ
इषुध्यानाम्
iṣudhyānām
Locative इषुध्यायाम्
iṣudhyāyām
इषुध्ययोः
iṣudhyayoḥ
इषुध्यासु
iṣudhyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit

  • Monier Williams (1899) “इषुध्या”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0169.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “इषुध्या”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016