Hindi edit

Etymology edit

Borrowed from Sanskrit उग्र (ugra).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʊɡ.ɾᵊ/

Adjective edit

उग्र (ugra) (indeclinable)

  1. frightening, scary
  2. insurgent, extreme
  3. (politics) radical

Derived terms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *Hugrás (strong, powerful), from Proto-Indo-European *h₂ug-ró-s (strong), from *h₂ewg-. Cognate with Avestan 𐬎𐬔𐬭𐬀 (ugra), 𐬎𐬖𐬭𐬀 (uγra).

Pronunciation edit

Adjective edit

उग्र (ugrá) stem (comparative ओजीयस्, superlative ओजिष्ठ)

  1. mighty, formidable, powerful
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.34.10:
      आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥
      ā́ caṣṭa āsāṃ pā́tho nadī́nāṃ váruṇa ugráḥ sahásracakṣāḥ.
      The mighty Varuṇa, with a thousand eyes, beholds the paths wherein these rivers run.
  2. furious, terrible, wrathful, savage
    Synonym: घोर (ghorá)

Declension edit

Masculine a-stem declension of उग्र (ugrá)
Singular Dual Plural
Nominative उग्रः
ugráḥ
उग्रौ / उग्रा¹
ugraú / ugrā́¹
उग्राः / उग्रासः¹
ugrā́ḥ / ugrā́saḥ¹
Vocative उग्र
úgra
उग्रौ / उग्रा¹
úgrau / úgrā¹
उग्राः / उग्रासः¹
úgrāḥ / úgrāsaḥ¹
Accusative उग्रम्
ugrám
उग्रौ / उग्रा¹
ugraú / ugrā́¹
उग्रान्
ugrā́n
Instrumental उग्रेण
ugréṇa
उग्राभ्याम्
ugrā́bhyām
उग्रैः / उग्रेभिः¹
ugraíḥ / ugrébhiḥ¹
Dative उग्राय
ugrā́ya
उग्राभ्याम्
ugrā́bhyām
उग्रेभ्यः
ugrébhyaḥ
Ablative उग्रात्
ugrā́t
उग्राभ्याम्
ugrā́bhyām
उग्रेभ्यः
ugrébhyaḥ
Genitive उग्रस्य
ugrásya
उग्रयोः
ugráyoḥ
उग्राणाम्
ugrā́ṇām
Locative उग्रे
ugré
उग्रयोः
ugráyoḥ
उग्रेषु
ugréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उग्रा (ugrā́)
Singular Dual Plural
Nominative उग्रा
ugrā́
उग्रे
ugré
उग्राः
ugrā́ḥ
Vocative उग्रे
úgre
उग्रे
úgre
उग्राः
úgrāḥ
Accusative उग्राम्
ugrā́m
उग्रे
ugré
उग्राः
ugrā́ḥ
Instrumental उग्रया / उग्रा¹
ugráyā / ugrā́¹
उग्राभ्याम्
ugrā́bhyām
उग्राभिः
ugrā́bhiḥ
Dative उग्रायै
ugrā́yai
उग्राभ्याम्
ugrā́bhyām
उग्राभ्यः
ugrā́bhyaḥ
Ablative उग्रायाः / उग्रायै²
ugrā́yāḥ / ugrā́yai²
उग्राभ्याम्
ugrā́bhyām
उग्राभ्यः
ugrā́bhyaḥ
Genitive उग्रायाः / उग्रायै²
ugrā́yāḥ / ugrā́yai²
उग्रयोः
ugráyoḥ
उग्राणाम्
ugrā́ṇām
Locative उग्रायाम्
ugrā́yām
उग्रयोः
ugráyoḥ
उग्रासु
ugrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उग्र (ugrá)
Singular Dual Plural
Nominative उग्रम्
ugrám
उग्रे
ugré
उग्राणि / उग्रा¹
ugrā́ṇi / ugrā́¹
Vocative उग्र
úgra
उग्रे
úgre
उग्राणि / उग्रा¹
úgrāṇi / úgrā¹
Accusative उग्रम्
ugrám
उग्रे
ugré
उग्राणि / उग्रा¹
ugrā́ṇi / ugrā́¹
Instrumental उग्रेण
ugréṇa
उग्राभ्याम्
ugrā́bhyām
उग्रैः / उग्रेभिः¹
ugraíḥ / ugrébhiḥ¹
Dative उग्राय
ugrā́ya
उग्राभ्याम्
ugrā́bhyām
उग्रेभ्यः
ugrébhyaḥ
Ablative उग्रात्
ugrā́t
उग्राभ्याम्
ugrā́bhyām
उग्रेभ्यः
ugrébhyaḥ
Genitive उग्रस्य
ugrásya
उग्रयोः
ugráyoḥ
उग्राणाम्
ugrā́ṇām
Locative उग्रे
ugré
उग्रयोः
ugráyoḥ
उग्रेषु
ugréṣu
Notes
  • ¹Vedic

Descendants edit