उपाध्याया

Sanskrit

edit

Etymology

edit

Feminine of उपाध्याय (upādhyāya).

Noun

edit

उपाध्याया (upādhyāyā) stemf (feminine)

  1. teacher, spiritual advisor

Declension

edit
Feminine ā-stem declension of उपाध्याया (upādhyāyā)
Singular Dual Plural
Nominative उपाध्याया
upādhyāyā
उपाध्याये
upādhyāye
उपाध्यायाः
upādhyāyāḥ
Vocative उपाध्याये
upādhyāye
उपाध्याये
upādhyāye
उपाध्यायाः
upādhyāyāḥ
Accusative उपाध्यायाम्
upādhyāyām
उपाध्याये
upādhyāye
उपाध्यायाः
upādhyāyāḥ
Instrumental उपाध्यायया / उपाध्याया¹
upādhyāyayā / upādhyāyā¹
उपाध्यायाभ्याम्
upādhyāyābhyām
उपाध्यायाभिः
upādhyāyābhiḥ
Dative उपाध्यायायै
upādhyāyāyai
उपाध्यायाभ्याम्
upādhyāyābhyām
उपाध्यायाभ्यः
upādhyāyābhyaḥ
Ablative उपाध्यायायाः / उपाध्यायायै²
upādhyāyāyāḥ / upādhyāyāyai²
उपाध्यायाभ्याम्
upādhyāyābhyām
उपाध्यायाभ्यः
upādhyāyābhyaḥ
Genitive उपाध्यायायाः / उपाध्यायायै²
upādhyāyāyāḥ / upādhyāyāyai²
उपाध्याययोः
upādhyāyayoḥ
उपाध्यायानाम्
upādhyāyānām
Locative उपाध्यायायाम्
upādhyāyāyām
उपाध्याययोः
upādhyāyayoḥ
उपाध्यायासु
upādhyāyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Tocharian B: upādhyāye