उभ्नाति

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *ubʰnáHti, Proto-Indo-Iranian *ubʰnáHti, from Proto-Indo-European *ubʰ-néH-ti, from *webʰ-.

Pronunciation edit

Verb edit

उभ्नाति (ubhnā́ti) third-singular present indicative (root उभ्, class 9, type P)

  1. to hurt, kill
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.63.4:
      त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्न् उभ्नाः
      यद्ध शूर वृषमणः पराचैर्वि दस्यूँर्योनावकृतो वृथाषाट् ॥
      tvaṃ ha tyadindra codīḥ sakhā vṛtraṃ yadvajrinvṛṣakarmann ubhnāḥ.
      yaddha śūra vṛṣamaṇaḥ parācairvi dasyūm̐ryonāvakṛto vṛthāṣāṭ.
      That, as a friend, thou furtheredst, O Indra, when, Thunderer, strong in act, thou crushedst Vrtra;
      When, Hero, thou, great-souled, with easy conquest didst rend the Dasyus in their distant dwelling.
  2. to cover; fill

Conjugation edit

Present: उभ्नाति (ubhnā́ti), उभ्नीते (ubhnīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उभ्नाति
ubhnā́ti
उभ्नीतः
ubhnītáḥ
उभ्नन्ति
ubhnánti
उभ्नीते
ubhnīté
उभ्नाते
ubhnā́te
उभ्नते
ubhnáte
Second उभ्नासि
ubhnā́si
उभ्नीथः
ubhnītháḥ
उभ्नीथ
ubhnīthá
उभ्नीषे
ubhnīṣé
उभ्नाथे
ubhnā́the
उभ्नीध्वे
ubhnīdhvé
First उभ्नामि
ubhnā́mi
उभ्नीवः
ubhnīváḥ
उभ्नीमः
ubhnīmáḥ
उभ्ने
ubhné
उभ्नीवहे
ubhnīváhe
उभ्नीमहे
ubhnīmáhe
Imperative
Third उभ्नातु
ubhnā́tu
उभ्नीताम्
ubhnītā́m
उभ्नन्तु
ubhnántu
उभ्नीताम्
ubhnītā́m
उभ्नाताम्
ubhnā́tām
उभ्नताम्
ubhnátām
Second उभान
ubhāná
उभ्नीतम्
ubhnītám
उभ्नीत
ubhnītá
उभ्नीष्व
ubhnīṣvá
उभ्नाथाम्
ubhnā́thām
उभ्नीध्वम्
ubhnīdhvám
First उभ्नानि
ubhnā́ni
उभ्नाव
ubhnā́va
उभ्नाम
ubhnā́ma
उभ्नै
ubhnaí
उभ्नावहै
ubhnā́vahai
उभ्नामहै
ubhnā́mahai
Optative/Potential
Third उभ्नीयात्
ubhnīyā́t
उभ्नीयाताम्
ubhnīyā́tām
उभ्नीयुः
ubhnīyúḥ
उभ्नीत
ubhnītá
उभ्नीयाताम्
ubhnīyā́tām
उभ्नीरन्
ubhnīrán
Second उभ्नीयाः
ubhnīyā́ḥ
उभ्नीयातम्
ubhnīyā́tam
उभ्नीयात
ubhnīyā́ta
उभ्नीथाः
ubhnīthā́ḥ
उभ्नीयाथाम्
ubhnīyā́thām
उभ्नीध्वम्
ubhnīdhvám
First उभ्नीयाम्
ubhnīyā́m
उभ्नीयाव
ubhnīyā́va
उभ्नीयाम
ubhnīyā́ma
उभ्नीय
ubhnīyá
उभ्नीवहि
ubhnīváhi
उभ्नीमहि
ubhnīmáhi
Participles
उभ्नत्
ubhnát
उभ्नान
ubhnāná
Imperfect: औभ्नात् (aúbhnāt), औभ्नीत (aúbhnīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third औभ्नात्
aúbhnāt
औभ्नीताम्
aúbhnītām
औभ्नन्
aúbhnan
औभ्नीत
aúbhnīta
औभ्नाताम्
aúbhnātām
औभ्नत
aúbhnata
Second औभ्नाः
aúbhnāḥ
औभ्नीतम्
aúbhnītam
औभ्नीत
aúbhnīta
औभ्नीथाः
aúbhnīthāḥ
औभ्नाथाम्
aúbhnāthām
औभ्नीध्वम्
aúbhnīdhvam
First औभ्नाम्
aúbhnām
औभ्नीव
aúbhnīva
औभ्नीम
aúbhnīma
औभ्नि
aúbhni
औभ्नीवहि
aúbhnīvahi
औभ्नीमहि
aúbhnīmahi

References edit