उष्णता

Sanskrit edit

Alternative scripts edit

Etymology edit

From उष्ण (uṣṇa) +‎ -ता (-tā).

Pronunciation edit

Noun edit

उष्णता (uṣṇatā) stemf

  1. heat, warmth

Declension edit

Feminine ā-stem declension of उष्णता (uṣṇatā)
Singular Dual Plural
Nominative उष्णता
uṣṇatā
उष्णते
uṣṇate
उष्णताः
uṣṇatāḥ
Vocative उष्णते
uṣṇate
उष्णते
uṣṇate
उष्णताः
uṣṇatāḥ
Accusative उष्णताम्
uṣṇatām
उष्णते
uṣṇate
उष्णताः
uṣṇatāḥ
Instrumental उष्णतया / उष्णता¹
uṣṇatayā / uṣṇatā¹
उष्णताभ्याम्
uṣṇatābhyām
उष्णताभिः
uṣṇatābhiḥ
Dative उष्णतायै
uṣṇatāyai
उष्णताभ्याम्
uṣṇatābhyām
उष्णताभ्यः
uṣṇatābhyaḥ
Ablative उष्णतायाः / उष्णतायै²
uṣṇatāyāḥ / uṣṇatāyai²
उष्णताभ्याम्
uṣṇatābhyām
उष्णताभ्यः
uṣṇatābhyaḥ
Genitive उष्णतायाः / उष्णतायै²
uṣṇatāyāḥ / uṣṇatāyai²
उष्णतयोः
uṣṇatayoḥ
उष्णतानाम्
uṣṇatānām
Locative उष्णतायाम्
uṣṇatāyām
उष्णतयोः
uṣṇatayoḥ
उष्णतासु
uṣṇatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit

  • Monier Williams (1899) “उष्णता”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 220.
  • Hellwig, Oliver (2010-2024) “uṣṇatā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.