उष्मन्

Sanskrit edit

Alternative forms edit

Etymology edit

See the etymology of the corresponding lemma form.

Pronunciation edit

Noun edit

उष्मन् (uṣman) stemm

  1. alternative form of ऊष्मन् (ūṣman)

Declension edit

Masculine an-stem declension of उष्मन् (uṣman)
Singular Dual Plural
Nominative उष्मा
uṣmā
उष्माणौ / उष्माणा¹
uṣmāṇau / uṣmāṇā¹
उष्माणः
uṣmāṇaḥ
Vocative उष्मन्
uṣman
उष्माणौ / उष्माणा¹
uṣmāṇau / uṣmāṇā¹
उष्माणः
uṣmāṇaḥ
Accusative उष्माणम्
uṣmāṇam
उष्माणौ / उष्माणा¹
uṣmāṇau / uṣmāṇā¹
उष्मणः
uṣmaṇaḥ
Instrumental उष्मणा
uṣmaṇā
उष्मभ्याम्
uṣmabhyām
उष्मभिः
uṣmabhiḥ
Dative उष्मणे
uṣmaṇe
उष्मभ्याम्
uṣmabhyām
उष्मभ्यः
uṣmabhyaḥ
Ablative उष्मणः
uṣmaṇaḥ
उष्मभ्याम्
uṣmabhyām
उष्मभ्यः
uṣmabhyaḥ
Genitive उष्मणः
uṣmaṇaḥ
उष्मणोः
uṣmaṇoḥ
उष्मणाम्
uṣmaṇām
Locative उष्मणि / उष्मन्¹
uṣmaṇi / uṣman¹
उष्मणोः
uṣmaṇoḥ
उष्मसु
uṣmasu
Notes
  • ¹Vedic

Related terms edit