Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अव् (√av).

Pronunciation

edit

Noun

edit

ऊति (ūtí) stemf

  1. help , protection , promoting , refreshing favour
    yā́ ta ūtír amitrahan makṣū́javastamā́sati
    (please add an English translation of this usage example)
    evā́ duḥṣvápnyam sárvamāptyé sám nayāmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ
    (please add an English translation of this usage example)
  2. kindness , refreshment
  3. means of helping or promoting or refreshing , goods , riches (also plural)
  4. enjoyment , play , dalliance

Declension

edit
Feminine i-stem declension of ऊति (ūtí)
Singular Dual Plural
Nominative ऊतिः
ūtíḥ
ऊती
ūtī́
ऊतयः
ūtáyaḥ
Vocative ऊते
ū́te
ऊती
ū́tī
ऊतयः
ū́tayaḥ
Accusative ऊतिम्
ūtím
ऊती
ūtī́
ऊतीः
ūtī́ḥ
Instrumental ऊत्या / ऊती¹
ūtyā́ / ūtī́¹
ऊतिभ्याम्
ūtíbhyām
ऊतिभिः
ūtíbhiḥ
Dative ऊतये / ऊत्यै² / ऊती¹
ūtáye / ūtyaí² / ūtī́¹
ऊतिभ्याम्
ūtíbhyām
ऊतिभ्यः
ūtíbhyaḥ
Ablative ऊतेः / ऊत्याः² / ऊत्यै³
ūtéḥ / ūtyā́ḥ² / ūtyaí³
ऊतिभ्याम्
ūtíbhyām
ऊतिभ्यः
ūtíbhyaḥ
Genitive ऊतेः / ऊत्याः² / ऊत्यै³
ūtéḥ / ūtyā́ḥ² / ūtyaí³
ऊत्योः
ūtyóḥ
ऊतीनाम्
ūtīnā́m
Locative ऊतौ / ऊत्याम्² / ऊता¹
ūtaú / ūtyā́m² / ūtā́¹
ऊत्योः
ūtyóḥ
ऊतिषु
ūtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun

edit

ऊति (ūtí) stemf

  1. the act of weaving, sewing
  2. red texture
  3. tissue
  4. a mole's hole

Declension

edit
Feminine i-stem declension of ऊति (ūtí)
Singular Dual Plural
Nominative ऊतिः
ūtíḥ
ऊती
ūtī́
ऊतयः
ūtáyaḥ
Vocative ऊते
ū́te
ऊती
ū́tī
ऊतयः
ū́tayaḥ
Accusative ऊतिम्
ūtím
ऊती
ūtī́
ऊतीः
ūtī́ḥ
Instrumental ऊत्या / ऊती¹
ūtyā́ / ūtī́¹
ऊतिभ्याम्
ūtíbhyām
ऊतिभिः
ūtíbhiḥ
Dative ऊतये / ऊत्यै² / ऊती¹
ūtáye / ūtyaí² / ūtī́¹
ऊतिभ्याम्
ūtíbhyām
ऊतिभ्यः
ūtíbhyaḥ
Ablative ऊतेः / ऊत्याः² / ऊत्यै³
ūtéḥ / ūtyā́ḥ² / ūtyaí³
ऊतिभ्याम्
ūtíbhyām
ऊतिभ्यः
ūtíbhyaḥ
Genitive ऊतेः / ऊत्याः² / ऊत्यै³
ūtéḥ / ūtyā́ḥ² / ūtyaí³
ऊत्योः
ūtyóḥ
ऊतीनाम्
ūtīnā́m
Locative ऊतौ / ऊत्याम्² / ऊता¹
ūtaú / ūtyā́m² / ūtā́¹
ऊत्योः
ūtyóḥ
ऊतिषु
ūtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas