और्णवाभ

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of ऊर्णवाभि (ūrṇavā́bhi, spider).

Pronunciation edit

Proper noun edit

और्णवाभ (aurṇavābhá) stemm

  1. "Son of Ūrṇavā́bhi', the name of a demon
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.11.18:
      धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम् अ॒वाभि॑न॒द् दानु॑म् और्णवा॒भं
      dhiṣvā́ śávaḥ śūra yéna vṛtrám avā́bhinad dā́num aurṇavābháṃ.
      Hero, assume the might wherewith you killed Vṛtra and Aurṇavābha the Dānava.

Declension edit

Masculine a-stem declension of और्णवाभ (aurṇavābhá)
Singular Dual Plural
Nominative और्णवाभः
aurṇavābháḥ
और्णवाभौ / और्णवाभा¹
aurṇavābhaú / aurṇavābhā́¹
और्णवाभाः / और्णवाभासः¹
aurṇavābhā́ḥ / aurṇavābhā́saḥ¹
Vocative और्णवाभ
aúrṇavābha
और्णवाभौ / और्णवाभा¹
aúrṇavābhau / aúrṇavābhā¹
और्णवाभाः / और्णवाभासः¹
aúrṇavābhāḥ / aúrṇavābhāsaḥ¹
Accusative और्णवाभम्
aurṇavābhám
और्णवाभौ / और्णवाभा¹
aurṇavābhaú / aurṇavābhā́¹
और्णवाभान्
aurṇavābhā́n
Instrumental और्णवाभेन
aurṇavābhéna
और्णवाभाभ्याम्
aurṇavābhā́bhyām
और्णवाभैः / और्णवाभेभिः¹
aurṇavābhaíḥ / aurṇavābhébhiḥ¹
Dative और्णवाभाय
aurṇavābhā́ya
और्णवाभाभ्याम्
aurṇavābhā́bhyām
और्णवाभेभ्यः
aurṇavābhébhyaḥ
Ablative और्णवाभात्
aurṇavābhā́t
और्णवाभाभ्याम्
aurṇavābhā́bhyām
और्णवाभेभ्यः
aurṇavābhébhyaḥ
Genitive और्णवाभस्य
aurṇavābhásya
और्णवाभयोः
aurṇavābháyoḥ
और्णवाभानाम्
aurṇavābhā́nām
Locative और्णवाभे
aurṇavābhé
और्णवाभयोः
aurṇavābháyoḥ
और्णवाभेषु
aurṇavābhéṣu
Notes
  • ¹Vedic