Pali edit

Alternative forms edit

Noun edit

कच्छप m

  1. tortoise, turtle

Declension edit

Derived terms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From earlier कश्यप (kaśyápa), from Proto-Indo-Iranian *kaćyápas. Cognate with Persian کشف (kašaf, tortoise) and Khotanese khuysaa- (tortoise, frog).

Pronunciation edit

Noun edit

कच्छप (kacchapa) stemm

  1. tortoise, turtle

Declension edit

Masculine a-stem declension of कच्छप (kacchapa)
Singular Dual Plural
Nominative कच्छपः
kacchapaḥ
कच्छपौ / कच्छपा¹
kacchapau / kacchapā¹
कच्छपाः / कच्छपासः¹
kacchapāḥ / kacchapāsaḥ¹
Vocative कच्छप
kacchapa
कच्छपौ / कच्छपा¹
kacchapau / kacchapā¹
कच्छपाः / कच्छपासः¹
kacchapāḥ / kacchapāsaḥ¹
Accusative कच्छपम्
kacchapam
कच्छपौ / कच्छपा¹
kacchapau / kacchapā¹
कच्छपान्
kacchapān
Instrumental कच्छपेन
kacchapena
कच्छपाभ्याम्
kacchapābhyām
कच्छपैः / कच्छपेभिः¹
kacchapaiḥ / kacchapebhiḥ¹
Dative कच्छपाय
kacchapāya
कच्छपाभ्याम्
kacchapābhyām
कच्छपेभ्यः
kacchapebhyaḥ
Ablative कच्छपात्
kacchapāt
कच्छपाभ्याम्
kacchapābhyām
कच्छपेभ्यः
kacchapebhyaḥ
Genitive कच्छपस्य
kacchapasya
कच्छपयोः
kacchapayoḥ
कच्छपानाम्
kacchapānām
Locative कच्छपे
kacchape
कच्छपयोः
kacchapayoḥ
कच्छपेषु
kacchapeṣu
Notes
  • ¹Vedic

Descendants edit

Borrowed terms edit

References edit