Sanskrit edit

Alternative scripts edit

Etymology edit

From काम (kāma) +‎ (da).

Pronunciation edit

Adjective edit

कामद (kāma·da)

  1. giving what is wished, granting desires

Declension edit

Masculine a-stem declension of काम·द (kāma·da)
Singular Dual Plural
Nominative काम·दः
kāma·daḥ
काम·दौ / काम·दा¹
kāma·dau / kāma·dā¹
काम·दाः / काम·दासः¹
kāma·dāḥ / kāma·dāsaḥ¹
Vocative काम·द
kāma·da
काम·दौ / काम·दा¹
kāma·dau / kāma·dā¹
काम·दाः / काम·दासः¹
kāma·dāḥ / kāma·dāsaḥ¹
Accusative काम·दम्
kāma·dam
काम·दौ / काम·दा¹
kāma·dau / kāma·dā¹
काम·दान्
kāma·dān
Instrumental काम·देन
kāma·dena
काम·दाभ्याम्
kāma·dābhyām
काम·दैः / काम·देभिः¹
kāma·daiḥ / kāma·debhiḥ¹
Dative काम·दाय
kāma·dāya
काम·दाभ्याम्
kāma·dābhyām
काम·देभ्यः
kāma·debhyaḥ
Ablative काम·दात्
kāma·dāt
काम·दाभ्याम्
kāma·dābhyām
काम·देभ्यः
kāma·debhyaḥ
Genitive काम·दस्य
kāma·dasya
काम·दयोः
kāma·dayoḥ
काम·दानाम्
kāma·dānām
Locative काम·दे
kāma·de
काम·दयोः
kāma·dayoḥ
काम·देषु
kāma·deṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of काम·दा (kāma·dā)
Singular Dual Plural
Nominative काम·दा
kāma·dā
काम·दे
kāma·de
काम·दाः
kāma·dāḥ
Vocative काम·दे
kāma·de
काम·दे
kāma·de
काम·दाः
kāma·dāḥ
Accusative काम·दाम्
kāma·dām
काम·दे
kāma·de
काम·दाः
kāma·dāḥ
Instrumental काम·दया / काम·दा¹
kāma·dayā / kāma·dā¹
काम·दाभ्याम्
kāma·dābhyām
काम·दाभिः
kāma·dābhiḥ
Dative काम·दायै
kāma·dāyai
काम·दाभ्याम्
kāma·dābhyām
काम·दाभ्यः
kāma·dābhyaḥ
Ablative काम·दायाः / काम·दायै²
kāma·dāyāḥ / kāma·dāyai²
काम·दाभ्याम्
kāma·dābhyām
काम·दाभ्यः
kāma·dābhyaḥ
Genitive काम·दायाः / काम·दायै²
kāma·dāyāḥ / kāma·dāyai²
काम·दयोः
kāma·dayoḥ
काम·दानाम्
kāma·dānām
Locative काम·दायाम्
kāma·dāyām
काम·दयोः
kāma·dayoḥ
काम·दासु
kāma·dāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काम·द (kāma·da)
Singular Dual Plural
Nominative काम·दम्
kāma·dam
काम·दे
kāma·de
काम·दानि / काम·दा¹
kāma·dāni / kāma·dā¹
Vocative काम·द
kāma·da
काम·दे
kāma·de
काम·दानि / काम·दा¹
kāma·dāni / kāma·dā¹
Accusative काम·दम्
kāma·dam
काम·दे
kāma·de
काम·दानि / काम·दा¹
kāma·dāni / kāma·dā¹
Instrumental काम·देन
kāma·dena
काम·दाभ्याम्
kāma·dābhyām
काम·दैः / काम·देभिः¹
kāma·daiḥ / kāma·debhiḥ¹
Dative काम·दाय
kāma·dāya
काम·दाभ्याम्
kāma·dābhyām
काम·देभ्यः
kāma·debhyaḥ
Ablative काम·दात्
kāma·dāt
काम·दाभ्याम्
kāma·dābhyām
काम·देभ्यः
kāma·debhyaḥ
Genitive काम·दस्य
kāma·dasya
काम·दयोः
kāma·dayoḥ
काम·दानाम्
kāma·dānām
Locative काम·दे
kāma·de
काम·दयोः
kāma·dayoḥ
काम·देषु
kāma·deṣu
Notes
  • ¹Vedic

References edit