कामबाण

Sanskrit edit

Alternative scripts edit

Etymology edit

From काम (kāma) +‎ बाण (bāṇa).

Pronunciation edit

Noun edit

कामबाण (kāma·bāṇa) stemm

  1. an arrow of the god of love

Declension edit

Masculine a-stem declension of काम·बाण (kāma·bāṇa)
Singular Dual Plural
Nominative काम·बाणः
kāma·bāṇaḥ
काम·बाणौ / काम·बाणा¹
kāma·bāṇau / kāma·bāṇā¹
काम·बाणाः / काम·बाणासः¹
kāma·bāṇāḥ / kāma·bāṇāsaḥ¹
Vocative काम·बाण
kāma·bāṇa
काम·बाणौ / काम·बाणा¹
kāma·bāṇau / kāma·bāṇā¹
काम·बाणाः / काम·बाणासः¹
kāma·bāṇāḥ / kāma·bāṇāsaḥ¹
Accusative काम·बाणम्
kāma·bāṇam
काम·बाणौ / काम·बाणा¹
kāma·bāṇau / kāma·bāṇā¹
काम·बाणान्
kāma·bāṇān
Instrumental काम·बाणेन
kāma·bāṇena
काम·बाणाभ्याम्
kāma·bāṇābhyām
काम·बाणैः / काम·बाणेभिः¹
kāma·bāṇaiḥ / kāma·bāṇebhiḥ¹
Dative काम·बाणाय
kāma·bāṇāya
काम·बाणाभ्याम्
kāma·bāṇābhyām
काम·बाणेभ्यः
kāma·bāṇebhyaḥ
Ablative काम·बाणात्
kāma·bāṇāt
काम·बाणाभ्याम्
kāma·bāṇābhyām
काम·बाणेभ्यः
kāma·bāṇebhyaḥ
Genitive काम·बाणस्य
kāma·bāṇasya
काम·बाणयोः
kāma·bāṇayoḥ
काम·बाणानाम्
kāma·bāṇānām
Locative काम·बाणे
kāma·bāṇe
काम·बाणयोः
kāma·bāṇayoḥ
काम·बाणेषु
kāma·bāṇeṣu
Notes
  • ¹Vedic

References edit