कुख्याति

Hindi edit

Etymology edit

Borrowed from Sanskrit कुख्याति (kukhyāti).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kʊkʰ.jɑː.t̪iː/, [kʊkʰ.jäː.t̪iː]

Noun edit

कुख्याति (kukhyātif

  1. infamy, ill-repute, notoriety
    Synonym: बदनामी (badnāmī)

Declension edit

Derived terms edit

References edit

Sanskrit edit

Etymology edit

From कु- (ku-, bad) +‎ ख्याति (khyāti, renown, repute).

Pronunciation edit

Noun edit

कुख्याति (kukhyāti) stemf

  1. ill-repute, infamy

Declension edit

Feminine i-stem declension of कुख्याति (kukhyāti)
Singular Dual Plural
Nominative कुख्यातिः
kukhyātiḥ
कुख्याती
kukhyātī
कुख्यातयः
kukhyātayaḥ
Vocative कुख्याते
kukhyāte
कुख्याती
kukhyātī
कुख्यातयः
kukhyātayaḥ
Accusative कुख्यातिम्
kukhyātim
कुख्याती
kukhyātī
कुख्यातीः
kukhyātīḥ
Instrumental कुख्यात्या / कुख्याती¹
kukhyātyā / kukhyātī¹
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभिः
kukhyātibhiḥ
Dative कुख्यातये / कुख्यात्यै² / कुख्याती¹
kukhyātaye / kukhyātyai² / kukhyātī¹
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभ्यः
kukhyātibhyaḥ
Ablative कुख्यातेः / कुख्यात्याः² / कुख्यात्यै³
kukhyāteḥ / kukhyātyāḥ² / kukhyātyai³
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभ्यः
kukhyātibhyaḥ
Genitive कुख्यातेः / कुख्यात्याः² / कुख्यात्यै³
kukhyāteḥ / kukhyātyāḥ² / kukhyātyai³
कुख्यात्योः
kukhyātyoḥ
कुख्यातीनाम्
kukhyātīnām
Locative कुख्यातौ / कुख्यात्याम्² / कुख्याता¹
kukhyātau / kukhyātyām² / kukhyātā¹
कुख्यात्योः
kukhyātyoḥ
कुख्यातिषु
kukhyātiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References edit