कुण्डलिनी

Sanskrit edit

Noun edit

कुण्डलिनी (kuṇḍalinī) stemf

  1. (botany) Cocculus cordifoliusmoonseed
  2. a particular dish (curds boiled with ghee and rice)
  3. a shakti or form of Durga
  4. kundalini

Declension edit

Feminine ī-stem declension of कुण्डलिनी
Nom. sg. कुण्डलिनी (kuṇḍalinī)
Gen. sg. कुण्डलिन्याः (kuṇḍalinyāḥ)
Singular Dual Plural
Nominative कुण्डलिनी (kuṇḍalinī) कुण्डलिन्यौ (kuṇḍalinyau) कुण्डलिन्यः (kuṇḍalinyaḥ)
Vocative कुण्डलिनि (kuṇḍalini) कुण्डलिन्यौ (kuṇḍalinyau) कुण्डलिन्यः (kuṇḍalinyaḥ)
Accusative कुण्डलिनीम् (kuṇḍalinīm) कुण्डलिन्यौ (kuṇḍalinyau) कुण्डलिनीः (kuṇḍalinīḥ)
Instrumental कुण्डलिन्या (kuṇḍalinyā) कुण्डलिनीभ्याम् (kuṇḍalinībhyām) कुण्डलिनीभिः (kuṇḍalinībhiḥ)
Dative कुण्डलिन्यै (kuṇḍalinyai) कुण्डलिनीभ्याम् (kuṇḍalinībhyām) कुण्डलिनीभ्यः (kuṇḍalinībhyaḥ)
Ablative कुण्डलिन्याः (kuṇḍalinyāḥ) कुण्डलिनीभ्याम् (kuṇḍalinībhyām) कुण्डलिनीभ्यः (kuṇḍalinībhyaḥ)
Genitive कुण्डलिन्याः (kuṇḍalinyāḥ) कुण्डलिन्योः (kuṇḍalinyoḥ) कुण्डलिनीनाम् (kuṇḍalinīnām)
Locative कुण्डलिन्याम् (kuṇḍalinyām) कुण्डलिन्योः (kuṇḍalinyoḥ) कुण्डलिनीषु (kuṇḍalinīṣu)

References edit