See also: कलफ़

Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

Derived from Dravidian. Compare Malayalam കുലി (kuli).

Pronunciation edit

Noun edit

कुल्फ (kulpha) stemm

  1. ankle

Declension edit

Masculine a-stem declension of कुल्फ (kulphá)
Singular Dual Plural
Nominative कुल्फः
kulpháḥ
कुल्फौ / कुल्फा¹
kulphaú / kulphā́¹
कुल्फाः / कुल्फासः¹
kulphā́ḥ / kulphā́saḥ¹
Vocative कुल्फ
kúlpha
कुल्फौ / कुल्फा¹
kúlphau / kúlphā¹
कुल्फाः / कुल्फासः¹
kúlphāḥ / kúlphāsaḥ¹
Accusative कुल्फम्
kulphám
कुल्फौ / कुल्फा¹
kulphaú / kulphā́¹
कुल्फान्
kulphā́n
Instrumental कुल्फेन
kulphéna
कुल्फाभ्याम्
kulphā́bhyām
कुल्फैः / कुल्फेभिः¹
kulphaíḥ / kulphébhiḥ¹
Dative कुल्फाय
kulphā́ya
कुल्फाभ्याम्
kulphā́bhyām
कुल्फेभ्यः
kulphébhyaḥ
Ablative कुल्फात्
kulphā́t
कुल्फाभ्याम्
kulphā́bhyām
कुल्फेभ्यः
kulphébhyaḥ
Genitive कुल्फस्य
kulphásya
कुल्फयोः
kulpháyoḥ
कुल्फानाम्
kulphā́nām
Locative कुल्फे
kulphé
कुल्फयोः
kulpháyoḥ
कुल्फेषु
kulphéṣu
Notes
  • ¹Vedic

References edit