कोशवती

Sanskrit edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

कोशवती (kośavatī) stemf

  1. ridge gourd

Declension edit

Feminine ī-stem declension of कोशवती (kośavatī)
Singular Dual Plural
Nominative कोशवती
kośavatī
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवत्यः / कोशवतीः¹
kośavatyaḥ / kośavatīḥ¹
Vocative कोशवति
kośavati
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवत्यः / कोशवतीः¹
kośavatyaḥ / kośavatīḥ¹
Accusative कोशवतीम्
kośavatīm
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवतीः
kośavatīḥ
Instrumental कोशवत्या
kośavatyā
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभिः
kośavatībhiḥ
Dative कोशवत्यै
kośavatyai
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभ्यः
kośavatībhyaḥ
Ablative कोशवत्याः / कोशवत्यै²
kośavatyāḥ / kośavatyai²
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभ्यः
kośavatībhyaḥ
Genitive कोशवत्याः / कोशवत्यै²
kośavatyāḥ / kośavatyai²
कोशवत्योः
kośavatyoḥ
कोशवतीनाम्
kośavatīnām
Locative कोशवत्याम्
kośavatyām
कोशवत्योः
kośavatyoḥ
कोशवतीषु
kośavatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas