क्षत्रिय

Hindi edit

Etymology edit

Borrowed from Sanskrit क्षत्रिय (kṣatríya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kʂət̪.ɾɪ.jə/, [kʃɐt̪.ɾi.jɐ]
  • (file)

Proper noun edit

क्षत्रिय (kṣatriyam

  1. kshatriya (the warrior or military caste)

Declension edit

Noun edit

क्षत्रिय (kṣatriyam (feminine क्षत्रियण)

  1. kshatriya (member of the kshatriya caste)

Declension edit

Nepali edit

Etymology edit

Borrowed from Sanskrit क्षत्रिय (kṣatríya).

Pronunciation edit

  This entry needs an audio pronunciation. If you are a native speaker with a microphone, please record this word. The recorded pronunciation will appear here when it's ready.

Noun edit

क्षत्रिय (kṣatriya)

  1. kshatriya (the warrior or military caste or a member of this caste)

Related terms edit

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Iranian *kšatríyas (ruler, warrior), from Proto-Indo-European *tek- (obtain, receive, get). Cognate with Avestan 𐬑𐬱𐬀𐬚𐬭𐬌𐬌𐬀 (xšaθriia), Old Persian 𐎧𐏁𐎠𐎹𐎰𐎡𐎹 (xšāyaθiya, emperor) (whence Persian شاه (šâh, king)). Related to क्षत्र (kṣatrá, rule, dominion, authority).

Pronunciation edit

Noun edit

क्षत्रिय (kṣatríya) stemm

  1. a Kshatriya, a member of the military or reigning order, consisting of kings, warriors and soldiers, which in later times constituted the second highest of the four castes in traditional Indian society
  2. the power of a sovereign

Declension edit

Masculine a-stem declension of क्षत्रिय (kṣatríya)
Singular Dual Plural
Nominative क्षत्रियः
kṣatríyaḥ
क्षत्रियौ / क्षत्रिया¹
kṣatríyau / kṣatríyā¹
क्षत्रियाः / क्षत्रियासः¹
kṣatríyāḥ / kṣatríyāsaḥ¹
Vocative क्षत्रिय
kṣátriya
क्षत्रियौ / क्षत्रिया¹
kṣátriyau / kṣátriyā¹
क्षत्रियाः / क्षत्रियासः¹
kṣátriyāḥ / kṣátriyāsaḥ¹
Accusative क्षत्रियम्
kṣatríyam
क्षत्रियौ / क्षत्रिया¹
kṣatríyau / kṣatríyā¹
क्षत्रियान्
kṣatríyān
Instrumental क्षत्रियेण
kṣatríyeṇa
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियैः / क्षत्रियेभिः¹
kṣatríyaiḥ / kṣatríyebhiḥ¹
Dative क्षत्रियाय
kṣatríyāya
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियेभ्यः
kṣatríyebhyaḥ
Ablative क्षत्रियात्
kṣatríyāt
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियेभ्यः
kṣatríyebhyaḥ
Genitive क्षत्रियस्य
kṣatríyasya
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियाणाम्
kṣatríyāṇām
Locative क्षत्रिये
kṣatríye
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियेषु
kṣatríyeṣu
Notes
  • ¹Vedic

Adjective edit

क्षत्रिय (kṣatríya) stem

  1. governing, endowed with sovereignty

Declension edit

Masculine a-stem declension of क्षत्रिय (kṣatríya)
Singular Dual Plural
Nominative क्षत्रियः
kṣatríyaḥ
क्षत्रियौ / क्षत्रिया¹
kṣatríyau / kṣatríyā¹
क्षत्रियाः / क्षत्रियासः¹
kṣatríyāḥ / kṣatríyāsaḥ¹
Vocative क्षत्रिय
kṣátriya
क्षत्रियौ / क्षत्रिया¹
kṣátriyau / kṣátriyā¹
क्षत्रियाः / क्षत्रियासः¹
kṣátriyāḥ / kṣátriyāsaḥ¹
Accusative क्षत्रियम्
kṣatríyam
क्षत्रियौ / क्षत्रिया¹
kṣatríyau / kṣatríyā¹
क्षत्रियान्
kṣatríyān
Instrumental क्षत्रियेण
kṣatríyeṇa
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियैः / क्षत्रियेभिः¹
kṣatríyaiḥ / kṣatríyebhiḥ¹
Dative क्षत्रियाय
kṣatríyāya
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियेभ्यः
kṣatríyebhyaḥ
Ablative क्षत्रियात्
kṣatríyāt
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियेभ्यः
kṣatríyebhyaḥ
Genitive क्षत्रियस्य
kṣatríyasya
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियाणाम्
kṣatríyāṇām
Locative क्षत्रिये
kṣatríye
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियेषु
kṣatríyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षत्रिया (kṣatríyā)
Singular Dual Plural
Nominative क्षत्रिया
kṣatríyā
क्षत्रिये
kṣatríye
क्षत्रियाः
kṣatríyāḥ
Vocative क्षत्रिये
kṣátriye
क्षत्रिये
kṣátriye
क्षत्रियाः
kṣátriyāḥ
Accusative क्षत्रियाम्
kṣatríyām
क्षत्रिये
kṣatríye
क्षत्रियाः
kṣatríyāḥ
Instrumental क्षत्रियया / क्षत्रिया¹
kṣatríyayā / kṣatríyā¹
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियाभिः
kṣatríyābhiḥ
Dative क्षत्रियायै
kṣatríyāyai
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियाभ्यः
kṣatríyābhyaḥ
Ablative क्षत्रियायाः / क्षत्रियायै²
kṣatríyāyāḥ / kṣatríyāyai²
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियाभ्यः
kṣatríyābhyaḥ
Genitive क्षत्रियायाः / क्षत्रियायै²
kṣatríyāyāḥ / kṣatríyāyai²
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियाणाम्
kṣatríyāṇām
Locative क्षत्रियायाम्
kṣatríyāyām
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियासु
kṣatríyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षत्रिय (kṣatríya)
Singular Dual Plural
Nominative क्षत्रियम्
kṣatríyam
क्षत्रिये
kṣatríye
क्षत्रियाणि / क्षत्रिया¹
kṣatríyāṇi / kṣatríyā¹
Vocative क्षत्रिय
kṣátriya
क्षत्रिये
kṣátriye
क्षत्रियाणि / क्षत्रिया¹
kṣátriyāṇi / kṣátriyā¹
Accusative क्षत्रियम्
kṣatríyam
क्षत्रिये
kṣatríye
क्षत्रियाणि / क्षत्रिया¹
kṣatríyāṇi / kṣatríyā¹
Instrumental क्षत्रियेण
kṣatríyeṇa
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियैः / क्षत्रियेभिः¹
kṣatríyaiḥ / kṣatríyebhiḥ¹
Dative क्षत्रियाय
kṣatríyāya
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियेभ्यः
kṣatríyebhyaḥ
Ablative क्षत्रियात्
kṣatríyāt
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियेभ्यः
kṣatríyebhyaḥ
Genitive क्षत्रियस्य
kṣatríyasya
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियाणाम्
kṣatríyāṇām
Locative क्षत्रिये
kṣatríye
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियेषु
kṣatríyeṣu
Notes
  • ¹Vedic

Descendants edit

Borrowed terms edit

Related terms edit