क्षुण्ण

Hindi edit

Etymology edit

Learned borrowing from Sanskrit क्षुण्ण (kṣuṇṇa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kʂʊɳɳ/, [kʃʊ̃ɳ(ː)]

Adjective edit

क्षुण्ण (kṣuṇṇ) (indeclinable) (formal)

  1. crushed, shattered; broken into pieces
  2. practised, followed
  3. defeated
    Synonyms: पराजित (parājit), हारा हुआ (hārā huā)

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *k⁽ʷ⁾sud-nó-s, from *k⁽ʷ⁾sewd- (to disperse, to scatter, to pulverise). Synchronically analysable as क्षुद् (kṣud, root) +‎ -न (-na).

Pronunciation edit

Adjective edit

क्षुण्ण (kṣuṇṇa) stem

  1. pounded, pulverised, crushed, stamped or trampled upon, shattered, cut, broken into pieces
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.21.52-54:
      न यदा रथमास्थाय जैत्रं मणिगणार्पितम्। विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान्॥ स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः। विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव॥ तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः। भगवद्रचिता राजन् भिद्येरन् बत दस्युभिः॥
      na yadā rathamāsthāya jaitraṃ maṇigaṇārpitam. visphūrjaccaṇḍakodaṇḍo rathena trāsayannaghān. svasainyacaraṇakṣuṇṇaṃ vepayanmaṇḍalaṃ bhuvaḥ. vikarṣan bṛhatīṃ senāṃ paryaṭasyaṃśumāniva. tadaiva setavaḥ sarve varṇāśramanibandhanāḥ. bhagavadracitā rājan bhidyeran bata dasyubhiḥ.
      If you did not mount your victorious jeweled chariot, whose mere presence threatens culprits, if you did not produce fierce sounds by the twanging of your bow, and if you did not roam about the world like the brilliant sun, leading a huge army whose trampling feet cause the globe of the earth to tremble, then all the moral laws governing the varṇas and āśramas created by the Lord himself would be broken by the rogues and rascals.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 6.18.65:
      न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्॥
      na mamāra ditergarbhaḥ śrīnivāsānukampayā. bahudhā kuliśakṣuṇṇo drauṇyastreṇa yathā bhavān.
      Śukadeva Gosvāmī said: My dear King Parīkṣita, you were burned by the brahmāstra of Aśvatthāman, but when Lord Kṛṣṇa entered the womb of your mother, you were saved. Similarly, although the one embryo was cut into forty-nine pieces by the thunderbolt of Indra, they were all saved by the mercy of the Supreme Personality of Godhead.
  2. defeated, overcome
  3. violated (as a vow)
  4. practised, followed
  5. thought over, reflected on

Declension edit

Masculine a-stem declension of क्षुण्ण (kṣuṇṇa)
Singular Dual Plural
Nominative क्षुण्णः
kṣuṇṇaḥ
क्षुण्णौ / क्षुण्णा¹
kṣuṇṇau / kṣuṇṇā¹
क्षुण्णाः / क्षुण्णासः¹
kṣuṇṇāḥ / kṣuṇṇāsaḥ¹
Vocative क्षुण्ण
kṣuṇṇa
क्षुण्णौ / क्षुण्णा¹
kṣuṇṇau / kṣuṇṇā¹
क्षुण्णाः / क्षुण्णासः¹
kṣuṇṇāḥ / kṣuṇṇāsaḥ¹
Accusative क्षुण्णम्
kṣuṇṇam
क्षुण्णौ / क्षुण्णा¹
kṣuṇṇau / kṣuṇṇā¹
क्षुण्णान्
kṣuṇṇān
Instrumental क्षुण्णेन
kṣuṇṇena
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णैः / क्षुण्णेभिः¹
kṣuṇṇaiḥ / kṣuṇṇebhiḥ¹
Dative क्षुण्णाय
kṣuṇṇāya
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णेभ्यः
kṣuṇṇebhyaḥ
Ablative क्षुण्णात्
kṣuṇṇāt
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णेभ्यः
kṣuṇṇebhyaḥ
Genitive क्षुण्णस्य
kṣuṇṇasya
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णानाम्
kṣuṇṇānām
Locative क्षुण्णे
kṣuṇṇe
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णेषु
kṣuṇṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुण्णा (kṣuṇṇā)
Singular Dual Plural
Nominative क्षुण्णा
kṣuṇṇā
क्षुण्णे
kṣuṇṇe
क्षुण्णाः
kṣuṇṇāḥ
Vocative क्षुण्णे
kṣuṇṇe
क्षुण्णे
kṣuṇṇe
क्षुण्णाः
kṣuṇṇāḥ
Accusative क्षुण्णाम्
kṣuṇṇām
क्षुण्णे
kṣuṇṇe
क्षुण्णाः
kṣuṇṇāḥ
Instrumental क्षुण्णया / क्षुण्णा¹
kṣuṇṇayā / kṣuṇṇā¹
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णाभिः
kṣuṇṇābhiḥ
Dative क्षुण्णायै
kṣuṇṇāyai
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णाभ्यः
kṣuṇṇābhyaḥ
Ablative क्षुण्णायाः / क्षुण्णायै²
kṣuṇṇāyāḥ / kṣuṇṇāyai²
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णाभ्यः
kṣuṇṇābhyaḥ
Genitive क्षुण्णायाः / क्षुण्णायै²
kṣuṇṇāyāḥ / kṣuṇṇāyai²
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णानाम्
kṣuṇṇānām
Locative क्षुण्णायाम्
kṣuṇṇāyām
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णासु
kṣuṇṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुण्ण (kṣuṇṇa)
Singular Dual Plural
Nominative क्षुण्णम्
kṣuṇṇam
क्षुण्णे
kṣuṇṇe
क्षुण्णानि / क्षुण्णा¹
kṣuṇṇāni / kṣuṇṇā¹
Vocative क्षुण्ण
kṣuṇṇa
क्षुण्णे
kṣuṇṇe
क्षुण्णानि / क्षुण्णा¹
kṣuṇṇāni / kṣuṇṇā¹
Accusative क्षुण्णम्
kṣuṇṇam
क्षुण्णे
kṣuṇṇe
क्षुण्णानि / क्षुण्णा¹
kṣuṇṇāni / kṣuṇṇā¹
Instrumental क्षुण्णेन
kṣuṇṇena
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णैः / क्षुण्णेभिः¹
kṣuṇṇaiḥ / kṣuṇṇebhiḥ¹
Dative क्षुण्णाय
kṣuṇṇāya
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णेभ्यः
kṣuṇṇebhyaḥ
Ablative क्षुण्णात्
kṣuṇṇāt
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णेभ्यः
kṣuṇṇebhyaḥ
Genitive क्षुण्णस्य
kṣuṇṇasya
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णानाम्
kṣuṇṇānām
Locative क्षुण्णे
kṣuṇṇe
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णेषु
kṣuṇṇeṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit