गङ्गाधर

Sanskrit edit

Alternative scripts edit

Etymology edit

गङ्गा (gaṅgā, Ganges) +‎ धर (dhara, holding, bearing, supporting), referring to the Hindu belief that the Ganges flows through the matted locks of Shiva's hair.

Pronunciation edit

Proper noun edit

गङ्गाधर (gaṅgādhara) stemm

  1. the "holder of the Ganges", a name of Shiva

Declension edit

Masculine a-stem declension of गङ्गाधर (gaṅgādhara)
Singular Dual Plural
Nominative गङ्गाधरः
gaṅgādharaḥ
गङ्गाधरौ / गङ्गाधरा¹
gaṅgādharau / gaṅgādharā¹
गङ्गाधराः / गङ्गाधरासः¹
gaṅgādharāḥ / gaṅgādharāsaḥ¹
Vocative गङ्गाधर
gaṅgādhara
गङ्गाधरौ / गङ्गाधरा¹
gaṅgādharau / gaṅgādharā¹
गङ्गाधराः / गङ्गाधरासः¹
gaṅgādharāḥ / gaṅgādharāsaḥ¹
Accusative गङ्गाधरम्
gaṅgādharam
गङ्गाधरौ / गङ्गाधरा¹
gaṅgādharau / gaṅgādharā¹
गङ्गाधरान्
gaṅgādharān
Instrumental गङ्गाधरेण
gaṅgādhareṇa
गङ्गाधराभ्याम्
gaṅgādharābhyām
गङ्गाधरैः / गङ्गाधरेभिः¹
gaṅgādharaiḥ / gaṅgādharebhiḥ¹
Dative गङ्गाधराय
gaṅgādharāya
गङ्गाधराभ्याम्
gaṅgādharābhyām
गङ्गाधरेभ्यः
gaṅgādharebhyaḥ
Ablative गङ्गाधरात्
gaṅgādharāt
गङ्गाधराभ्याम्
gaṅgādharābhyām
गङ्गाधरेभ्यः
gaṅgādharebhyaḥ
Genitive गङ्गाधरस्य
gaṅgādharasya
गङ्गाधरयोः
gaṅgādharayoḥ
गङ्गाधराणाम्
gaṅgādharāṇām
Locative गङ्गाधरे
gaṅgādhare
गङ्गाधरयोः
gaṅgādharayoḥ
गङ्गाधरेषु
gaṅgādhareṣu
Notes
  • ¹Vedic

Descendants edit