गवामयन

Sanskrit edit

Etymology edit

गवाम् (gavām, of cows) +‎ अयन (ayana, procession)

Proper noun edit

गवामयन (gavāmayanan

  1. a ceremony

Declension edit

Neuter a-stem declension of गवामयन
Nom. sg. गवामयनम् (gavāmayanam)
Gen. sg. गवामयनस्य (gavāmayanasya)
Singular Dual Plural
Nominative गवामयनम् (gavāmayanam) गवामयने (gavāmayane) गवामयनानि (gavāmayanāni)
Vocative गवामयन (gavāmayana) गवामयने (gavāmayane) गवामयनानि (gavāmayanāni)
Accusative गवामयनम् (gavāmayanam) गवामयने (gavāmayane) गवामयनानि (gavāmayanāni)
Instrumental गवामयनेन (gavāmayanena) गवामयनाभ्याम् (gavāmayanābhyām) गवामयनैः (gavāmayanaiḥ)
Dative गवामयनाय (gavāmayanāya) गवामयनाभ्याम् (gavāmayanābhyām) गवामयनेभ्यः (gavāmayanebhyaḥ)
Ablative गवामयनात् (gavāmayanāt) गवामयनाभ्याम् (gavāmayanābhyām) गवामयनेभ्यः (gavāmayanebhyaḥ)
Genitive गवामयनस्य (gavāmayanasya) गवामयनयोः (gavāmayanayoḥ) गवामयनानाम् (gavāmayanānām)
Locative गवामयने (gavāmayane) गवामयनयोः (gavāmayanayoḥ) गवामयनेषु (gavāmayaneṣu)

References edit