Hindi edit

Etymology edit

Learned borrowing from Sanskrit गान (gāna). Doublet of गाना (gānā).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɡɑːn/, [ɡä̃ːn]

Noun edit

गान (gānm (Urdu spelling گان)

  1. song, singing

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root गै (gai, to sing).

Pronunciation edit

Noun edit

गान (gāna) stemn

  1. song, singing
  2. sound

Declension edit

Neuter a-stem declension of गान (gāna)
Singular Dual Plural
Nominative गानम्
gānam
गाने
gāne
गानानि / गाना¹
gānāni / gānā¹
Vocative गान
gāna
गाने
gāne
गानानि / गाना¹
gānāni / gānā¹
Accusative गानम्
gānam
गाने
gāne
गानानि / गाना¹
gānāni / gānā¹
Instrumental गानेन
gānena
गानाभ्याम्
gānābhyām
गानैः / गानेभिः¹
gānaiḥ / gānebhiḥ¹
Dative गानाय
gānāya
गानाभ्याम्
gānābhyām
गानेभ्यः
gānebhyaḥ
Ablative गानात्
gānāt
गानाभ्याम्
gānābhyām
गानेभ्यः
gānebhyaḥ
Genitive गानस्य
gānasya
गानयोः
gānayoḥ
गानानाम्
gānānām
Locative गाने
gāne
गानयोः
gānayoḥ
गानेषु
gāneṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: gāna

References edit

Further reading edit

  • Hellwig, Oliver (2010-2024), “gāna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.