गान्धारी

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of गन्धार (gandhāra)

Pronunciation edit

Proper noun edit

गान्धारी (gāndhārī) stemf

  1. (Hinduism) Wife of धृतराष्ट्र, mother of कौरव and the sister of शकुनि.

Declension edit

Feminine ī-stem declension of गान्धारी (gāndhārī)
Singular Dual Plural
Nominative गान्धारी
gāndhārī
गान्धार्यौ / गान्धारी¹
gāndhāryau / gāndhārī¹
गान्धार्यः / गान्धारीः¹
gāndhāryaḥ / gāndhārīḥ¹
Vocative गान्धारि
gāndhāri
गान्धार्यौ / गान्धारी¹
gāndhāryau / gāndhārī¹
गान्धार्यः / गान्धारीः¹
gāndhāryaḥ / gāndhārīḥ¹
Accusative गान्धारीम्
gāndhārīm
गान्धार्यौ / गान्धारी¹
gāndhāryau / gāndhārī¹
गान्धारीः
gāndhārīḥ
Instrumental गान्धार्या
gāndhāryā
गान्धारीभ्याम्
gāndhārībhyām
गान्धारीभिः
gāndhārībhiḥ
Dative गान्धार्यै
gāndhāryai
गान्धारीभ्याम्
gāndhārībhyām
गान्धारीभ्यः
gāndhārībhyaḥ
Ablative गान्धार्याः / गान्धार्यै²
gāndhāryāḥ / gāndhāryai²
गान्धारीभ्याम्
gāndhārībhyām
गान्धारीभ्यः
gāndhārībhyaḥ
Genitive गान्धार्याः / गान्धार्यै²
gāndhāryāḥ / gāndhāryai²
गान्धार्योः
gāndhāryoḥ
गान्धारीणाम्
gāndhārīṇām
Locative गान्धार्याम्
gāndhāryām
गान्धार्योः
gāndhāryoḥ
गान्धारीषु
gāndhārīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas