Sanskrit edit

Etymology edit

Of unknown origin.

Pronunciation edit

Noun edit

गुल्म (gúlma) stemm or n

  1. A cluster or clump of trees, thicket, copse.
  2. A bush, shrub.
  3. A troop or guard of soldiers, body of troops, division of an army (consisting of 45 feet, 27 horses, 9 chariots, and 9 elephants, or of 135 feet, 81 horses, 27 chariots, and 27 elephants).
  4. A fort or entrenchment.
  5. Disciplining an army.
  6. A chronic enlargement of the spleen or any glandular enlargement in the abdomen (as that of the mesenteric gland etc.)
  7. The spleen.
  8. A wharf or stairs.

Declension edit

Masculine a-stem declension of गुल्म (gúlma)
Singular Dual Plural
Nominative गुल्मः
gúlmaḥ
गुल्मौ / गुल्मा¹
gúlmau / gúlmā¹
गुल्माः / गुल्मासः¹
gúlmāḥ / gúlmāsaḥ¹
Vocative गुल्म
gúlma
गुल्मौ / गुल्मा¹
gúlmau / gúlmā¹
गुल्माः / गुल्मासः¹
gúlmāḥ / gúlmāsaḥ¹
Accusative गुल्मम्
gúlmam
गुल्मौ / गुल्मा¹
gúlmau / gúlmā¹
गुल्मान्
gúlmān
Instrumental गुल्मेन
gúlmena
गुल्माभ्याम्
gúlmābhyām
गुल्मैः / गुल्मेभिः¹
gúlmaiḥ / gúlmebhiḥ¹
Dative गुल्माय
gúlmāya
गुल्माभ्याम्
gúlmābhyām
गुल्मेभ्यः
gúlmebhyaḥ
Ablative गुल्मात्
gúlmāt
गुल्माभ्याम्
gúlmābhyām
गुल्मेभ्यः
gúlmebhyaḥ
Genitive गुल्मस्य
gúlmasya
गुल्मयोः
gúlmayoḥ
गुल्मानाम्
gúlmānām
Locative गुल्मे
gúlme
गुल्मयोः
gúlmayoḥ
गुल्मेषु
gúlmeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of गुल्म (gúlma)
Singular Dual Plural
Nominative गुल्मम्
gúlmam
गुल्मे
gúlme
गुल्मानि / गुल्मा¹
gúlmāni / gúlmā¹
Vocative गुल्म
gúlma
गुल्मे
gúlme
गुल्मानि / गुल्मा¹
gúlmāni / gúlmā¹
Accusative गुल्मम्
gúlmam
गुल्मे
gúlme
गुल्मानि / गुल्मा¹
gúlmāni / gúlmā¹
Instrumental गुल्मेन
gúlmena
गुल्माभ्याम्
gúlmābhyām
गुल्मैः / गुल्मेभिः¹
gúlmaiḥ / gúlmebhiḥ¹
Dative गुल्माय
gúlmāya
गुल्माभ्याम्
gúlmābhyām
गुल्मेभ्यः
gúlmebhyaḥ
Ablative गुल्मात्
gúlmāt
गुल्माभ्याम्
gúlmābhyām
गुल्मेभ्यः
gúlmebhyaḥ
Genitive गुल्मस्य
gúlmasya
गुल्मयोः
gúlmayoḥ
गुल्मानाम्
gúlmānām
Locative गुल्मे
gúlme
गुल्मयोः
gúlmayoḥ
गुल्मेषु
gúlmeṣu
Notes
  • ¹Vedic

Descendants edit

References edit