Sanskrit

edit

Alternative scripts

edit

Etymology

edit

See चूष् (cūṣ).

Pronunciation

edit

Verb

edit

चूषति (cūṣati) third-singular present indicative (root चूष्, class 1)

  1. to suck, suck out

Conjugation

edit
Present: चूषति (cūṣati), चूषते (cūṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चूषति
cūṣati
चूषतः
cūṣataḥ
चूषन्ति
cūṣanti
चूषते
cūṣate
चूषेते
cūṣete
चूषन्ते
cūṣante
Second चूषसि
cūṣasi
चूषथः
cūṣathaḥ
चूषथ
cūṣatha
चूषसे
cūṣase
चूषेथे
cūṣethe
चूषध्वे
cūṣadhve
First चूषामि
cūṣāmi
चूषावः
cūṣāvaḥ
चूषामः
cūṣāmaḥ
चूषे
cūṣe
चूषावहे
cūṣāvahe
चूषामहे
cūṣāmahe
Imperative
Third चूषतु
cūṣatu
चूषताम्
cūṣatām
चूषन्तु
cūṣantu
चूषताम्
cūṣatām
चूषेताम्
cūṣetām
चूषन्ताम्
cūṣantām
Second चूष
cūṣa
चूषतम्
cūṣatam
चूषत
cūṣata
चूषस्व
cūṣasva
चूषेथाम्
cūṣethām
चूषध्वम्
cūṣadhvam
First चूषाणि
cūṣāṇi
चूषाव
cūṣāva
चूषाम
cūṣāma
चूषै
cūṣai
चूषावहै
cūṣāvahai
चूषामहै
cūṣāmahai
Optative/Potential
Third चूषेत्
cūṣet
चूषेताम्
cūṣetām
चूषेयुः
cūṣeyuḥ
चूषेत
cūṣeta
चूषेयाताम्
cūṣeyātām
चूषेरन्
cūṣeran
Second चूषेः
cūṣeḥ
चूषेतम्
cūṣetam
चूषेत
cūṣeta
चूषेथाः
cūṣethāḥ
चूषेयाथाम्
cūṣeyāthām
चूषेध्वम्
cūṣedhvam
First चूषेयम्
cūṣeyam
चूषेव
cūṣeva
चूषेम
cūṣema
चूषेय
cūṣeya
चूषेवहि
cūṣevahi
चूषेमहि
cūṣemahi
Participles
चूषत्
cūṣat
चूषमाण
cūṣamāṇa

Descendants

edit
  • Hindi: चूसना (cūsnā)

References

edit