Hindi edit

Etymology edit

Borrowed from Sanskrit छत्र (chatra) or छत्त्र (chattra). Doublet of छाता (chātā).

Pronunciation edit

(Delhi Hindi) IPA(key): /t͡ʃʰət̪.ɾᵊ/, [t͡ʃʰɐt̪.ɾᵊ]

Noun edit

छत्र (chatram

  1. umbrella, parasol
  2. mushroom
    Synonyms: खुंभी (khumbhī), कुक्कुरमुत्ता (kukkurmuttā)

Declension edit

Sanskrit edit

Pronunciation edit

Noun edit

छत्र (chatra) stemn

  1. Alternative spelling of छत्त्र (chattra)

Declension edit

Neuter a-stem declension of छत्र (chatra)
Singular Dual Plural
Nominative छत्रम्
chatram
छत्रे
chatre
छत्राणि / छत्रा¹
chatrāṇi / chatrā¹
Vocative छत्र
chatra
छत्रे
chatre
छत्राणि / छत्रा¹
chatrāṇi / chatrā¹
Accusative छत्रम्
chatram
छत्रे
chatre
छत्राणि / छत्रा¹
chatrāṇi / chatrā¹
Instrumental छत्रेण
chatreṇa
छत्राभ्याम्
chatrābhyām
छत्रैः / छत्रेभिः¹
chatraiḥ / chatrebhiḥ¹
Dative छत्राय
chatrāya
छत्राभ्याम्
chatrābhyām
छत्रेभ्यः
chatrebhyaḥ
Ablative छत्रात्
chatrāt
छत्राभ्याम्
chatrābhyām
छत्रेभ्यः
chatrebhyaḥ
Genitive छत्रस्य
chatrasya
छत्रयोः
chatrayoḥ
छत्राणाम्
chatrāṇām
Locative छत्रे
chatre
छत्रयोः
chatrayoḥ
छत्रेषु
chatreṣu
Notes
  • ¹Vedic