Sanskrit edit

Alternative scripts edit

Etymology edit

Related to जटा (jaṭā, braid of hair).

Adjective edit

जट (jaṭa) stem

  1. wearing twisted locks of hair

Declension edit

Masculine a-stem declension of जट
Nom. sg. जटः (jaṭaḥ)
Gen. sg. जटस्य (jaṭasya)
Singular Dual Plural
Nominative जटः (jaṭaḥ) जटौ (jaṭau) जटाः (jaṭāḥ)
Vocative जट (jaṭa) जटौ (jaṭau) जटाः (jaṭāḥ)
Accusative जटम् (jaṭam) जटौ (jaṭau) जटान् (jaṭān)
Instrumental जटेन (jaṭena) जटाभ्याम् (jaṭābhyām) जटैः (jaṭaiḥ)
Dative जटाय (jaṭāya) जटाभ्याम् (jaṭābhyām) जटेभ्यः (jaṭebhyaḥ)
Ablative जटात् (jaṭāt) जटाभ्याम् (jaṭābhyām) जटेभ्यः (jaṭebhyaḥ)
Genitive जटस्य (jaṭasya) जटयोः (jaṭayoḥ) जटानाम् (jaṭānām)
Locative जटे (jaṭe) जटयोः (jaṭayoḥ) जटेषु (jaṭeṣu)
Feminine ā-stem declension of जट
Nom. sg. जटा (jaṭā)
Gen. sg. जटायाः (jaṭāyāḥ)
Singular Dual Plural
Nominative जटा (jaṭā) जटे (jaṭe) जटाः (jaṭāḥ)
Vocative जटे (jaṭe) जटे (jaṭe) जटाः (jaṭāḥ)
Accusative जटाम् (jaṭām) जटे (jaṭe) जटाः (jaṭāḥ)
Instrumental जटया (jaṭayā) जटाभ्याम् (jaṭābhyām) जटाभिः (jaṭābhiḥ)
Dative जटायै (jaṭāyai) जटाभ्याम् (jaṭābhyām) जटाभ्यः (jaṭābhyaḥ)
Ablative जटायाः (jaṭāyāḥ) जटाभ्याम् (jaṭābhyām) जटाभ्यः (jaṭābhyaḥ)
Genitive जटायाः (jaṭāyāḥ) जटयोः (jaṭayoḥ) जटानाम् (jaṭānām)
Locative जटायाम् (jaṭāyām) जटयोः (jaṭayoḥ) जटासु (jaṭāsu)
Neuter a-stem declension of जट
Nom. sg. जटम् (jaṭam)
Gen. sg. जटस्य (jaṭasya)
Singular Dual Plural
Nominative जटम् (jaṭam) जटे (jaṭe) जटानि (jaṭāni)
Vocative जट (jaṭa) जटे (jaṭe) जटानि (jaṭāni)
Accusative जटम् (jaṭam) जटे (jaṭe) जटानि (jaṭāni)
Instrumental जटेन (jaṭena) जटाभ्याम् (jaṭābhyām) जटैः (jaṭaiḥ)
Dative जटाय (jaṭāya) जटाभ्याम् (jaṭābhyām) जटेभ्यः (jaṭebhyaḥ)
Ablative जटात् (jaṭāt) जटाभ्याम् (jaṭābhyām) जटेभ्यः (jaṭebhyaḥ)
Genitive जटस्य (jaṭasya) जटयोः (jaṭayoḥ) जटानाम् (jaṭānām)
Locative जटे (jaṭe) जटयोः (jaṭayoḥ) जटेषु (jaṭeṣu)

References edit