जनित्री

Sanskrit edit

Alternative scripts edit

Etymology edit

Derived from Proto-Indo-European *ǵénh₁trih₂ in the strong cases, and cognate to Latin genitrīx, genetrīx, Ancient Greek γενέτειρα (genéteira). Doublet of जात्री (jātrī́), derived from the oblique cases.

Pronunciation edit

Noun edit

जनित्री (jánitrī) stemf

  1. a mother, genetrix

Declension edit

Feminine ī-stem declension of जनित्री (jánitrī)
Singular Dual Plural
Nominative जनित्री
jánitrī
जनित्र्यौ / जनित्री¹
jánitryau / jánitrī¹
जनित्र्यः / जनित्रीः¹
jánitryaḥ / jánitrīḥ¹
Vocative जनित्रि
jánitri
जनित्र्यौ / जनित्री¹
jánitryau / jánitrī¹
जनित्र्यः / जनित्रीः¹
jánitryaḥ / jánitrīḥ¹
Accusative जनित्रीम्
jánitrīm
जनित्र्यौ / जनित्री¹
jánitryau / jánitrī¹
जनित्रीः
jánitrīḥ
Instrumental जनित्र्या
jánitryā
जनित्रीभ्याम्
jánitrībhyām
जनित्रीभिः
jánitrībhiḥ
Dative जनित्र्यै
jánitryai
जनित्रीभ्याम्
jánitrībhyām
जनित्रीभ्यः
jánitrībhyaḥ
Ablative जनित्र्याः / जनित्र्यै²
jánitryāḥ / jánitryai²
जनित्रीभ्याम्
jánitrībhyām
जनित्रीभ्यः
jánitrībhyaḥ
Genitive जनित्र्याः / जनित्र्यै²
jánitryāḥ / jánitryai²
जनित्र्योः
jánitryoḥ
जनित्रीणाम्
jánitrīṇām
Locative जनित्र्याम्
jánitryām
जनित्र्योः
jánitryoḥ
जनित्रीषु
jánitrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas