जाह्नवी

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Proper noun

edit

जाह्नवी (jāhnavī) stemf

  1. a name of Ganges.

Declension

edit
Feminine ī-stem declension of जाह्नवी (jāhnavī)
Singular Dual Plural
Nominative जाह्नवी
jāhnavī
जाह्नव्यौ / जाह्नवी¹
jāhnavyau / jāhnavī¹
जाह्नव्यः / जाह्नवीः¹
jāhnavyaḥ / jāhnavīḥ¹
Vocative जाह्नवि
jāhnavi
जाह्नव्यौ / जाह्नवी¹
jāhnavyau / jāhnavī¹
जाह्नव्यः / जाह्नवीः¹
jāhnavyaḥ / jāhnavīḥ¹
Accusative जाह्नवीम्
jāhnavīm
जाह्नव्यौ / जाह्नवी¹
jāhnavyau / jāhnavī¹
जाह्नवीः
jāhnavīḥ
Instrumental जाह्नव्या
jāhnavyā
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभिः
jāhnavībhiḥ
Dative जाह्नव्यै
jāhnavyai
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभ्यः
jāhnavībhyaḥ
Ablative जाह्नव्याः / जाह्नव्यै²
jāhnavyāḥ / jāhnavyai²
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभ्यः
jāhnavībhyaḥ
Genitive जाह्नव्याः / जाह्नव्यै²
jāhnavyāḥ / jāhnavyai²
जाह्नव्योः
jāhnavyoḥ
जाह्नवीनाम्
jāhnavīnām
Locative जाह्नव्याम्
jāhnavyām
जाह्नव्योः
jāhnavyoḥ
जाह्नवीषु
jāhnavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas