Bhojpuri edit

Etymology edit

Learned borrowing from Sanskrit जीवन (jīvana).Cognate with Bengali জীবন (jibon), Gujarati જીવન (jīvan), Hindi जीवन (jīvan), Nepali जीवन (jīvan), Marathi जीवन (jīvan), Magahi 𑂔𑂲𑂫𑂢.

Noun edit

जीवन (jīvanm (Kaithi 𑂔𑂲𑂫𑂢)

  1. life, existence

Hindi edit

Etymology edit

Learned borrowing from Sanskrit जीवन (jīvana). Cognate with Bengali জীবন (jibon), Gujarati જીવન (jīvan), Marathi जीवन (jīvan), Nepali जीवन (jīvan), Bhojpuri 𑂔𑂲𑂫𑂢 (jīvan), Magahi 𑂔𑂲𑂫𑂢.

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d͡ʒiː.ʋən/, [d͡ʒiː.ʋɐ̃n]

Noun edit

जीवन (jīvanm (Urdu spelling جیون)

  1. life, existence, subsistence (period of time between birth and death)
    Synonym: ज़िंदगी (zindgī)
    मैं सुख से जीवन भर परिश्रम करता रहा था।
    ma͠i sukh se jīvan bhar pariśram kartā rahā thā.
    I happily worked hard my entire life.

Declension edit

Derived terms edit

Related terms edit

Further reading edit

Marathi edit

Etymology edit

Learned borrowing from Sanskrit जीवन (jīvana). Cognate with Bengali জীবন (jibon), Gujarati જીવન (jīvan), Hindi जीवन (jīvan), Nepali जीवन (jīvan), Bhojpuri 𑂔𑂲𑂫𑂢 (jīvan), Magahi 𑂔𑂲𑂫𑂢.

Pronunciation edit

Noun edit

जीवन (jīvann

  1. life
    Synonym: आयुष्य (āyuṣya) (more common)

Declension edit

Declension of जीवन (neut cons-stem)
direct
singular
जीवन
jīvan
direct
plural
जीवने, जीवनं
jīvane, jīvna
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
जीवन
jīvan
जीवने, जीवनं
jīvane, jīvna
oblique
सामान्यरूप
जीवना
jīvanā
जीवनां-
jīvanān-
acc. / dative
द्वितीया / चतुर्थी
जीवनाला
jīvanālā
जीवनांना
jīvanānnā
ergative जीवनाने, जीवनानं
jīvanāne, jīvanāna
जीवनांनी
jīvanānnī
instrumental जीवनाशी
jīvanāśī
जीवनांशी
jīvanānśī
locative
सप्तमी
जीवनात
jīvanāt
जीवनांत
jīvanāt
vocative
संबोधन
जीवना
jīvanā
जीवनांनो
jīvanānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of जीवन (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
जीवनाचा
jīvanāċā
जीवनाचे
jīvanāċe
जीवनाची
jīvanācī
जीवनाच्या
jīvanācā
जीवनाचे, जीवनाचं
jīvanāċe, jīvanāċa
जीवनाची
jīvanācī
जीवनाच्या
jīvanācā
plural subject
अनेकवचनी कर्ता
जीवनांचा
jīvanānċā
जीवनांचे
jīvanānċe
जीवनांची
jīvanāñcī
जीवनांच्या
jīvanāncā
जीवनांचे, जीवनांचं
jīvanānċe, jīvanānċa
जीवनांची
jīvanāñcī
जीवनांच्या
jīvanāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References edit

  • Berntsen, Maxine, “जीवन”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857), “जीवन”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950), “जीवन”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit edit

Alternative forms edit

Etymology edit

From जीव् (jīv) +‎ -अन (-ana).

Pronunciation edit

Adjective edit

जीवन (jīvaná) stem

  1. vivifying, giving life, enlivening

Declension edit

Masculine a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनः
jīvanáḥ
जीवनौ / जीवना¹
jīvanaú / jīvanā́¹
जीवनाः / जीवनासः¹
jīvanā́ḥ / jīvanā́saḥ¹
Vocative जीवन
jī́vana
जीवनौ / जीवना¹
jī́vanau / jī́vanā¹
जीवनाः / जीवनासः¹
jī́vanāḥ / jī́vanāsaḥ¹
Accusative जीवनम्
jīvanám
जीवनौ / जीवना¹
jīvanaú / jīvanā́¹
जीवनान्
jīvanā́n
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of जीवनी (jīvanī)
Singular Dual Plural
Nominative जीवनी
jīvanī
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवन्यः / जीवनीः¹
jīvanyaḥ / jīvanīḥ¹
Vocative जीवनि
jīvani
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवन्यः / जीवनीः¹
jīvanyaḥ / jīvanīḥ¹
Accusative जीवनीम्
jīvanīm
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवनीः
jīvanīḥ
Instrumental जीवन्या
jīvanyā
जीवनीभ्याम्
jīvanībhyām
जीवनीभिः
jīvanībhiḥ
Dative जीवन्यै
jīvanyai
जीवनीभ्याम्
jīvanībhyām
जीवनीभ्यः
jīvanībhyaḥ
Ablative जीवन्याः
jīvanyāḥ
जीवनीभ्याम्
jīvanībhyām
जीवनीभ्यः
jīvanībhyaḥ
Genitive जीवन्याः
jīvanyāḥ
जीवन्योः
jīvanyoḥ
जीवनीनाम्
jīvanīnām
Locative जीवन्याम्
jīvanyām
जीवन्योः
jīvanyoḥ
जीवनीषु
jīvanīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Vocative जीवन
jī́vana
जीवने
jī́vane
जीवनानि / जीवना¹
jī́vanāni / jī́vanā¹
Accusative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Noun edit

जीवन (jīvaná) stemm

  1. a living being
  2. wind
  3. son
  4. the plant kṣudraphalaka
  5. the plant jīvaka
  6. name of the author of mānasa-nayana

Declension edit

Masculine a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनः
jīvanáḥ
जीवनौ / जीवना¹
jīvanaú / jīvanā́¹
जीवनाः / जीवनासः¹
jīvanā́ḥ / jīvanā́saḥ¹
Vocative जीवन
jī́vana
जीवनौ / जीवना¹
jī́vanau / jī́vanā¹
जीवनाः / जीवनासः¹
jī́vanāḥ / jī́vanāsaḥ¹
Accusative जीवनम्
jīvanám
जीवनौ / जीवना¹
jīvanaú / jīvanā́¹
जीवनान्
jīvanā́n
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Noun edit

जीवन (jīvaná) stemn

  1. life
  2. manner of living
  3. livelihood, means of living
  4. enlivening a magical formula
  5. the life-giving element, water
  6. milk
  7. fresh butter
  8. marrow

Declension edit

Neuter a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Vocative जीवन
jī́vana
जीवने
jī́vane
जीवनानि / जीवना¹
jī́vanāni / jī́vanā¹
Accusative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Descendants edit

  • Bengali: জীবন (jibon)
  • Gujarati: જીવન (jīvan)
  • Hindi: जीवन (jīvan)
  • Marathi: जीवन (jīvan)