Sanskrit edit

Alternative scripts edit

Etymology edit

Probably ultimately from the same root as Sanskrit डमरु (ḍamaru, “drum”).[1]

Pronunciation edit

Noun edit

डोम (ḍoma) stemm

  1. a man of low caste (living by singing and music) (Tantr.)

Declension edit

Masculine a-stem declension of डोम (ḍoma)
Singular Dual Plural
Nominative डोमः
ḍomaḥ
डोमौ / डोमा¹
ḍomau / ḍomā¹
डोमाः / डोमासः¹
ḍomāḥ / ḍomāsaḥ¹
Vocative डोम
ḍoma
डोमौ / डोमा¹
ḍomau / ḍomā¹
डोमाः / डोमासः¹
ḍomāḥ / ḍomāsaḥ¹
Accusative डोमम्
ḍomam
डोमौ / डोमा¹
ḍomau / ḍomā¹
डोमान्
ḍomān
Instrumental डोमेन
ḍomena
डोमाभ्याम्
ḍomābhyām
डोमैः / डोमेभिः¹
ḍomaiḥ / ḍomebhiḥ¹
Dative डोमाय
ḍomāya
डोमाभ्याम्
ḍomābhyām
डोमेभ्यः
ḍomebhyaḥ
Ablative डोमात्
ḍomāt
डोमाभ्याम्
ḍomābhyām
डोमेभ्यः
ḍomebhyaḥ
Genitive डोमस्य
ḍomasya
डोमयोः
ḍomayoḥ
डोमानाम्
ḍomānām
Locative डोमे
ḍome
डोमयोः
ḍomayoḥ
डोमेषु
ḍomeṣu
Notes
  • ¹Vedic

References edit

  1. ^   Domba on Wikipedia.Wikipedia