See also: तपति

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit तप्ति (tapti).

Pronunciation

edit

Noun

edit

तप्ति (taptif

  1. heat

Declension

edit

References

edit

Sanskrit

edit

Etymology

edit

तप् (tap) +‎ -ति (-ti).

Pronunciation

edit

Noun

edit

तप्ति (tapti) stemf (root तप्)

  1. heat

Declension

edit
Feminine i-stem declension of तप्ति (tapti)
Singular Dual Plural
Nominative तप्तिः
taptiḥ
तप्ती
taptī
तप्तयः
taptayaḥ
Vocative तप्ते
tapte
तप्ती
taptī
तप्तयः
taptayaḥ
Accusative तप्तिम्
taptim
तप्ती
taptī
तप्तीः
taptīḥ
Instrumental तप्त्या / तप्ती¹
taptyā / taptī¹
तप्तिभ्याम्
taptibhyām
तप्तिभिः
taptibhiḥ
Dative तप्तये / तप्त्यै² / तप्ती¹
taptaye / taptyai² / taptī¹
तप्तिभ्याम्
taptibhyām
तप्तिभ्यः
taptibhyaḥ
Ablative तप्तेः / तप्त्याः² / तप्त्यै³
tapteḥ / taptyāḥ² / taptyai³
तप्तिभ्याम्
taptibhyām
तप्तिभ्यः
taptibhyaḥ
Genitive तप्तेः / तप्त्याः² / तप्त्यै³
tapteḥ / taptyāḥ² / taptyai³
तप्त्योः
taptyoḥ
तप्तीनाम्
taptīnām
Locative तप्तौ / तप्त्याम्² / तप्ता¹
taptau / taptyām² / taptā¹
तप्त्योः
taptyoḥ
तप्तिषु
taptiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit