Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *tawHā́s, from Proto-Indo-Iranian *tawHā́s, from Proto-Indo-European *towh₂-ṓs ~ towh₂-és-, from *tewh₂- (to swell, be strong).

Pronunciation edit

Adjective edit

तवस् (tavás) (Vedic)

  1. strong, energetic, courageous, forceful

Declension edit

Masculine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
távaḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
Feminine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
távaḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवः
taváḥ
तवसी
tavásī
तवांसि
tavā́ṃsi
Vocative तवः
távaḥ
तवसी
távasī
तवांसि
távāṃsi
Accusative तवः
taváḥ
तवसी
tavásī
तवांसि
tavā́ṃsi
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu

Noun edit

तवस् (tavás) stemm (Vedic)

  1. power, strength, courage, force

Declension edit

Masculine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
távaḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic